9.1.Aइदम्
9.1.Bइदं
9.1.Cइदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
9.1.Dइदम्{नपुं}{2;एक}
9.1.E-
9.1.F-
9.1.Gविशेषणम् 7
9.1.H-
9.1.Iइस
9.1.Jthis
9.1.K-
9.1.L-
9.1.MLG
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
कि
but
-
-
L
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 8
-
तुझको
unto_you
-
-
G
गुह्यतमम्
गुह्यतमं
गुह्यतम{पुं}{2;एक}/गुह्यतम{नपुं}{1;एक}/गुह्यतम{नपुं}{2;एक}
गुह्यतम{नपुं}{2;एक}
-
-
विशेषणम् 7
-
परम_गोपनीय
the_most_confidential
-
-
GLGG
प्रवक्ष्यामि
प्रवक्ष्याम्यनसूयवे
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्र_वचँ;अदादिः}
-
-
-
-
भलीभाँति_कहूँगा
am_speaking
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGLLGLG
अन्-असूयवे
-
अन्-{अव्य}-असूयु{पुं}{4;एक}
-असूयु{पुं}{4;एक}
<न-असूयवे>Tn
न असूयुः = अनसूयुः तस्मै अनसूयवे
विशेषणम् 2
-
दोष-दृष्टिरहित_भक्त_के_लिये
to_the_nonenvious
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 8
-
ज्ञान_को
knowledge
-
-
GG
विज्ञान-सहितम्
विज्ञानसहितं
विज्ञान-सहित{पुं}{2;एक}
विज्ञान-सहित{नपुं}{2;एक}
<<ज्ञान-विज्ञान>Di-सहितं>T3
ज्ञानम् च विज्ञानम् च = ज्ञानविज्ञाने, ज्ञानविज्ञानेन सहितं = ज्ञानविज्ञानसहितं
विशेषणम् 7
-
विज्ञानसहित
with_realized_knowledge
-
-
GGLLLG
यत्
यञ्ज्ञात्वा
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 11
-
जिसको
which
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGG
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 14
-
जानकर
knowing
मोक्ष्यसे
मोक्ष्यसेऽशुभात्
मुच्1{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुच्1{कर्मणि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुह्1{भावे;लृट्;म;एक;आत्मनेपदी;मुहँ;दिवादिः}
मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जायगा
be_released
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLGLG
अ-शुभात्
-
अ-शुभ{पुं}{5;एक}/शुभ{नपुं}{5;एक}
अशुभ{पुं}{5;एक}
<न-शुभात्>Tn
न शुभम् = अशुभम् तस्मात् अशुभात्
अपादानम् 14
-
दुःखरूप_संसार_से
from_this_miserable_material_existence
9.2.Aराज-विद्या
9.2.Bराजविद्या
9.2.Cराजन्-विद्या{स्त्री}{1;एक}
9.2.Dराजन्-विद्या{स्त्री}{1;एक}
9.2.E<राज-विद्या>T6
9.2.Fविद्यानां राजा = राजविद्या
9.2.Gकर्ता 12
9.2.H-
9.2.Iसब_विद्याओं_का_राजा
9.2.Jthe_king_of_education
9.2.K-
9.2.L-
9.2.MGLGG
राज-गुह्यम्
राजगुह्यं
राजन्-गुह्य{पुं}{2;एक}/गुह्य{नपुं}{1;एक}/गुह्य{नपुं}{2;एक}
राजन्-गुह्य{नपुं}{1;एक}
<राज-गुह्यं>T6
गुह्यानां राजा = राजगुह्यं
समुच्चितम् 10
-
सब_गोपनीयों_का_राजा
the_king_of_confidential_knowledge
-
-
GLGG
पवित्रम्
पवित्रमिदमुत्तमम्
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
समुच्चितम् 10
-
अति_पवित्र
the_purest
-
-
LGGLGGGL
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 2
-
यह_विज्ञानसहित_ज्ञान
this
उत्तमम्
-
उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
उत्तम{नपुं}{1;एक}
-
-
समुच्चितम् 10
-
अति_उत्तम
transcendental
प्रत्यक्ष-अवगमम्
प्रत्यक्षावगमं
प्रत्यक्षावगम{पुं}{2;एक}/प्रत्यक्षावगम{नपुं}{1;एक}/प्रत्यक्षावगम{नपुं}{2;एक}
प्रत्यक्ष-अवगम{नपुं}{1;एक}
<प्रत्यक्ष-अवगमम्>Bs6
प्रत्यक्षेण अवगमः यस्य = प्रत्यक्षावगमः तं प्रत्यक्षावगमम्
समुच्चितम् 10
-
प्रत्यक्ष_फलवाला
directly_experienced
-
-
GGGLGG
धर्म्यम्
धर्म्यं
धर्म्य{पुं}{2;एक}/धर्म्य{नपुं}{1;एक}/धर्म्य{नपुं}{2;एक}
धर्म्य{पुं}{2;एक}
-
-
कर्म 8
-
धर्मयुक्त_साधन
the_principle_of_religion
-
-
GG
सुसुखम्
सुसुखं
सुसुख{पुं}{2;एक}/सुसुख{नपुं}{1;एक}/सुसुख{नपुं}{2;एक}
सुसुख{नपुं}{1;एक}
-
-
समुच्चितम् 10
-
बड़ा_सुगम
very_happy
सु अत्यन्तं सुखं सुकरं सुसुखम्
-
LLG
कर्तुम्
कर्तुमव्ययम्
कृ1{कृत्_प्रत्ययः:तुमुन्;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:तुमुन्;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
-
-
प्रयोजनम् 9
-
करने_में
to_execute
-
-
GGGLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{1;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 10
-
अविनाशी
everlasting
9.3.Aअ-श्रद्दधानाः
9.3.Bअश्रद्दधानाः
9.3.Cअ-श्रद्दधान{पुं}{1;बहु}/श्रद्दधान{पुं}{8;बहु}
9.3.D-श्रद्दधान{पुं}{1;बहु}
9.3.E<न-श्रद्दधानाः>Tn
9.3.Fन श्रद्दधानः = अश्रद्दधानः ते अश्रद्दधानाः
9.3.Gविशेषणम् 5
9.3.H-
9.3.Iश्रद्धारहित
9.3.Jthose_who_are_faithless
9.3.K-
9.3.L-
9.3.MGGLGG
पुरुषाः
पुरुषा
पुरुष{पुं}{1;बहु}/पुरुष{पुं}{8;बहु}
पुरुष{पुं}{1;बहु}
-
-
कर्ता 9
-
पुरुष
such_persons
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLG
धर्मस्य
धर्मस्यास्य
धर्म{पुं}{6;एक}
धर्म{पुं}{6;एक}
-
-
कर्म 4
-
धर्म_में
of_this_process_of_religion
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 3
-
इस
of_it
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_परंतप
O_killer_of_the_enemies
-
-
LGLL
अ-प्राप्य
अप्राप्य
अ-प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}
-प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
<न-प्राप्य>Tn
न प्राप्य = अप्राप्य
पूर्वकालः 9
-
न_प्राप्त_होकर
without_obtaining
-
-
GGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझको
me
-
-
G
निवर्तन्ते
निवर्तन्ते
निवर्तन्ते
नि_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;नि_वृतुँ;भ्वादिः}
-
-
-
-
भ्रमण_करते_रहते_हैं
come_back
-
-
LGGG
मृत्यु-संसार-वर्त्मनि
मृत्युसंसारवर्त्मनि
मृत्यु-संसार-वर्त्मन्{नपुं}{7;एक}
मृत्यु-संसार-वर्त्मन्{नपुं}{7;एक}
<<मृत्यु-संसार>Km-वर्त्मनि>T6
मृत्युयुक्तः संसारः = मृत्युसंसारः, मृत्युसंसारस्य वर्त्म = मृत्युसंसारवर्त्म तस्मिन् मृत्युसंसारवर्त्मनि
अधिकरणम् 9
-
मृत्युरूप_संसारचक्र_में
on_the_path_of_death_and_material_existence
-
-
GLGGLGLL
9.4.Aमया
9.4.Bमया
9.4.Cअस्मद्{3;एक}
9.4.Dअस्मद्{3;एक}
9.4.E-
9.4.F-
9.4.Gविशेषणम् 2
9.4.H-
9.4.Iमुझ
9.4.Jby_Me
9.4.K-
9.4.L-
9.4.MLG
ततम्
ततमिदं
तत्{पुं}{2;एक}/तत{पुं}{2;एक}/तत{नपुं}{1;एक}/तत{नपुं}{2;एक}
तत{नपुं}{1;एक}
-
-
कर्ता 7
-
परिपूर्ण
spread
-
-
LGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 5
-
यह
these
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{2;एक}
-
-
विशेषणम् 5
-
सब
all
-
-
GG
जगत्
जगदव्यक्तमूर्तिना
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 6
-
जगत्_(जल_से_बर्फ_के_सदृश)
cosmic_manifestation
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LLGGGGLG
अ-व्यक्त-मूर्तिना
-
अ-व्यक्त-मूर्ति{पुं}{3;एक}
अव्यक्त-मूर्ति{पुं}{3;एक}
<<न-व्यक्त>Tn-मूर्तिना>Bs6
न व्यक्ता = अव्यक्ता, अव्यक्ता मूर्तिः यस्य सः = अव्यक्तमूर्तिः तेन अव्यक्तमूर्तिना
कर्ता 6
-
निराकार_परमात्मा_से
unmanifested_form
मत्-स्थानि
मत्स्थानि
अस्मद्-स्थ{नपुं}{1;बहु}/स्थ{नपुं}{2;बहु}/स्थ{नपुं}{8;बहु}/स्थानिन्{नपुं}{1;एक}/स्थानिन्{नपुं}{2;एक}
अस्मद्-स्थ{नपुं}{1;बहु}
<अस्मत्-स्थानि>U
मयि तिष्ठति = मत्स्थम् तानि मत्स्थानि
कर्तृसमानाधिकरणम् 11
-
मेरे_अन्तर्गत_संकल्प_के_आधार_स्थित
unto_Me
-
-
GGL
सर्व-भूतानि
सर्वभूतानि
सर्व-भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
सर्व-भूत{नपुं}{1;बहु}
<सर्व-भूतानि>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि
कर्ता 11
-
सब_भूत
all_living_entities
-
-
GLGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
-
L
चाहं
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
तेषु
तेष्ववस्थितः
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 16
-
उनमें
in_them
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGLG
अवस्थितः
-
अवस्थित{पुं}{1;एक}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
स्थित
situated
9.5.A
9.5.B
9.5.Cन{अव्य}
9.5.D{अव्य}
9.5.E-
9.5.F-
9.5.Gसम्बन्धः 4
9.5.H-
9.5.Iनहीं
9.5.Jnever
9.5.K-
9.5.L-
9.5.ML
च{अव्य}
{अव्य}
-
-
विशेषणम् 14
-
और
also
-
-
L
मत्-स्थानि
मत्स्थानि
अस्मद्-स्थ{नपुं}{1;बहु}/स्थ{नपुं}{2;बहु}/स्थ{नपुं}{8;बहु}/स्थानिन्{नपुं}{1;एक}/स्थानिन्{नपुं}{2;एक}
अस्मद्-स्थ{नपुं}{1;बहु}
<अस्मत्-स्थानि>U
मयि तिष्ठति = मत्स्थम् तानि मत्स्थानि
कर्तृसमानाधिकरणम् 4
-
मुझमें_स्थित
situated_in_Me
-
-
GGL
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 4
-
वे_सब_भूत
all_creation
-
-
GGL
पश्य
पश्य
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देख
just_see
-
-
GL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरी
my
-
-
G
योगम्
योगमैश्वरम्
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 8
-
योगशक्ति_को
mystic_power
-
-
GGGLL
ऐश्वरम्
-
ऐश्वर{पुं}{2;एक}/ऐश्वर{नपुं}{1;एक}/ऐश्वर{नपुं}{2;एक}
ऐश्वर{पुं}{2;एक}
-
-
विशेषणम् 7
-
ईश्वरीय
inconceivable
ईश्वरस्य अयं ऐश्वरः तम्
भूत-भृत्
भूतभृन्न
भूत-भृत्{नपुं}/भृत्{पुं}/भृत्{नपुं}/भृत्{पुं}
भूत-भृत्{पुं}{1;एक}
<भूत-भृत्>U
भूतम् बिभर्ति = भूतभृत्
समुच्चितम् 10
-
भूतों_का_धारण-पोषण_करनेवाला
maintainer_of_all_living_entities
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GLGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
never
च{अव्य}
{अव्य}
-
-
-
-
भी
also
-
-
L
भूत-स्थः
भूतस्थो
भूत-स्थ{पुं}{1;एक}
भूत-स्थ{पुं}{1;एक}
<भूत-स्थः>U
भूतेषु तिष्ठति = भूतस्थः
कर्तृसमानाधिकरणम् 17
-
भूतों_में_स्थित
in_the_cosmic_manifestation
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
मम
ममात्मा
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मेरा
my
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
आत्मा
-
आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
-
-
कर्ता 17
-
आत्मा
self
भूत-भावनः
भूतभावनः
भूत-भावन{पुं}{1;एक}
भूत-भावन{पुं}{1;एक}
<भूत-भावनः>U
भूतानि भावयतीति = भूतभावनः
समुच्चितम् 10
-
भूतों_को_उत्पन्न_करनेवाला
the_source_of_all_manifestations
-
-
GLGLG
9.6.Aयथा
9.6.Bयथाकाशस्थितो
9.6.Cयथा{अव्य}
9.6.Dयथा{अव्य}
9.6.E-
9.6.F-
9.6.Gसम्बन्धः 8
9.6.H-
9.6.Iजैसे
9.6.Jas_much_as
9.6.K-
9.6.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
9.6.MLGGGLG
आकाश-स्थितः
-
आकाश-स्थित{पुं}{1;एक}
आकाश-स्थित{पुं}{1;एक}
<आकाश-स्थितः>T7
आकाशे स्थितः = आकाशस्थितः
कर्तृसमानाधिकरणम् 7
-
आकाश_में_ही_स्थित
situated_in_space
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 7
-
सदा
always
-
-
GG
वायुः
वायुः
वायु{पुं}{1;एक}/वा1{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;वा;अदादिः}
वायु{पुं}{1;एक}
-
-
कर्ता 7
-
वायु
wind
-
-
GG
सर्वत्र-गः
सर्वत्रगो
सर्वत्रग{पुं}{1;एक}
सर्वत्र-{पुं}{1;एक}
<सर्वत्र-गः>U
सर्वत्र गच्छतीति = सर्वत्रगः
विशेषणम् 4
-
सर्वत्र_विचरनेवाला
blowing_everywhere
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLG
महान्
महान्
मह{पुं}{2;बहु}/महत्{पुं}{1;एक}
महत्{पुं}{1;एक}
-
-
विशेषणम् 4
-
महान्
great
-
-
LG
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 12
-
वैसे
similarly
-
-
LG
सर्वाणि
सर्वाणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{1;बहु}
-
-
विशेषणम् 10
-
सम्पूर्ण
all
-
-
GGL
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 12
-
भूत
created_beings
-
-
GGL
मत्-स्थानि
मत्स्थानीत्युपधारय
अस्मद्-स्थ{नपुं}{1;बहु}/स्थ{नपुं}{2;बहु}/स्थ{नपुं}{8;बहु}/स्थानिन्{नपुं}{1;एक}/स्थानिन्{नपुं}{2;एक}
अस्मद्-स्थ{नपुं}{1;बहु}
<अस्मत्-स्थानि>U
मयि तिष्ठति = मत्स्थम् तानि मत्स्थानि
कर्तृसमानाधिकरणम् 12
-
मुझमें_स्थित
situated_in_Me
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGLLGLL
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 14
-
ऐसा
thus
उपधारय
-
उपधारय
उप_धृ_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;उप_धृञ्_णिच्;भ्वादिः}
-
-
-
-
जान
try_to_understand
9.7.Aसर्व-भूतानि
9.7.Bसर्वभूतानि
9.7.Cसर्व-भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
9.7.Dसर्व-भूत{नपुं}{1;बहु}
9.7.E<सर्व-भूतानि>K1
9.7.Fसर्वाणि च तानि भूतानि = सर्वभूतानि
9.7.Gकर्ता 6
9.7.H-
9.7.Iसब_भूत
9.7.Jall_created_entities
9.7.K-
9.7.L-
9.7.MGLGGL
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 6
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 6
-
प्रकृति_को
nature
-
-
LLG
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
enter
-
-
GL
मामिकाम्
मामिकाम्
मामिका{स्त्री}{2;एक}
मामिका{स्त्री}{2;एक}
-
-
षष्ठीसम्बन्धः 5
-
मेरी
unto_Me
मम इयं मामिका ताम्
-
GLG
कल्प-क्षये
कल्पक्षये
कल्प-क्षय{पुं}{7;एक}/क्षय{नपुं}{1;द्वि}/क्षय{नपुं}{2;द्वि}/क्षय{नपुं}{7;एक}/क्षय{नपुं}{8;द्वि}
कल्प-क्षय{पुं}{7;एक}
<कल्प-क्षये>T6
कल्पस्य क्षयः = कल्पक्षयः तस्मिन् कल्पक्षये
अधिकरणम् 6
-
कल्पों_के_अन्त_में
at_the_end_of_the_millennium
-
-
GGLG
पुनः
पुनस्तानि
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 11
-
फिर
again
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGL
तानि
-
तद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
तद्{नपुं}{1;बहु}
-
-
कर्म 11
-
उनको
all_those
कल्प-आदौ
कल्पादौ
कल्प-आदि{पुं}{7;एक}
कल्प-आदि{पुं}{7;एक}
<कल्प-आदौ>T6
कल्पस्य आदिः = कल्पादिः तस्मिन् कल्पादौ
अधिकरणम् 11
-
कल्पों_के_आदि_में
in_the_beginning_of_the_millennium
-
-
GGG
विसृजामि
विसृजाम्यहम्
वि_सृज्2{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
वि_सृज्{कर्तरि;लट्;उ;एक;परस्मैपदी;वि_सृजँ;तुदादिः}
-
-
-
-
रचता_हूँ
create
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 11
-
मैं
I
9.8.Aप्रकृतिम्
9.8.Bप्रकृतिं
9.8.Cप्रकृति{स्त्री}{2;एक}
9.8.Dप्रकृति{स्त्री}{2;एक}
9.8.E-
9.8.F-
9.8.Gकर्म 3
9.8.H-
9.8.Iप्रकृति_को
9.8.Jmaterial_nature
9.8.K-
9.8.L-
9.8.MLLG
स्वाम्
स्वामवष्टभ्य
स्वा{स्त्री}{2;एक}/स्वा{स्त्री}{2;एक}
स्वा{स्त्री}{2;एक}
-
-
षष्ठीसम्बन्धः 2
-
अपनी
of_My_personal_Self
-
-
GLGGL
अवष्टभ्य
-
अवष्टभ्य{पुं}{8;एक}/अवष्टभ्य{नपुं}{8;एक}
अव_स्तम्भ्{कृत्_प्रत्ययः:ल्यप्;अव_ष्टभिँ;भ्वादिः}
-
-
पूर्वकालः 12
-
अंगीकार_करके
enter_in
विसृजामि
विसृजामि
वि_सृज्2{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
वि_सृज्{कर्तरि;लट्;उ;एक;परस्मैपदी;वि_सृजँ;तुदादिः}
-
-
-
-
रचता_हूँ
create
-
-
LLGL
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
वीप्सा 11
-
बार
again
-
-
LG
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 12
-
बार
again
-
-
LG
भूत-ग्रामम्
भूतग्राममिमं
भूत-ग्राम{पुं}{2;एक}
भूत-ग्राम{पुं}{2;एक}
<भूत-ग्रामम्>T6
भूतानां ग्रामः = भूतग्रामः तम् भूतग्रामम्
कर्म 12
-
भूतसमुदाय_को
all_these_cosmic_manifestations
-
-
GGGGGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 8
-
इस
this
कृत्स्नम्
कृत्स्नमवशं
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 9
-
सम्पूर्ण
total
-
-
GGLLG
अ-वशम्
-
अ-वश{पुं}{2;एक}/वश{नपुं}{1;एक}/वश{नपुं}{2;एक}
-वश{पुं}{2;एक}
<न-वशम्>Tn
न वशः = अवशः तं अवशम्
विशेषणम् 9
-
परतन्त्र_हुए
automatically
प्रकृतेः
प्रकृतेर्वशात्
प्रकृति{स्त्री}{5;एक}/प्रकृति{स्त्री}{6;एक}
प्रकृति{स्त्री}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
स्वभाव_के
by_the_force_of_nature
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGLG
वशात्
-
वश{पुं}{5;एक}/वश{नपुं}{5;एक}
वश{पुं}{5;एक}
-
-
हेतुः 12
-
बल_से
under_obligation
9.9.A
9.9.B
9.9.Cन{अव्य}
9.9.D{अव्य}
9.9.E-
9.9.F-
9.9.Gसम्बन्धः 12
9.9.H-
9.9.Iनहीं
9.9.Jnever
9.9.K-
9.9.L-
9.9.ML
च{अव्य}
{अव्य}
-
-
विशेषणम् 8
-
और
also
-
-
L
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझको_(परमात्मा_को)
me
-
-
G
तानि
तानि
तद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
तद्{नपुं}{1;बहु}
-
-
विशेषणम् 10
-
वे
all_those
-
-
GL
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{1;बहु}
-
-
कर्ता 12
-
कर्म
activities
-
-
GGL
निबध्नन्ति
निबध्नन्ति
नि_बन्ध्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बाँधते
bind
-
-
LGGL
धनञ्जय
धनञ्जय
धनञ्जय{पुं}{8;एक}
धनञ्जय{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_अर्जुन
O_conqueror_of_riches
-
-
LGLL
उदासीनवत्
उदासीनवदासीनमसक्तं
उदासीनवत्{नपुं}{1;एक}/उदासीनवत्{नपुं}{2;एक}/उदासीनवत्{नपुं}{8;एक}
उदासीनवत्{अव्य}
-
-
क्रियाविशेषणम् 7
-
उदासीन_के_सदृश
as_neutral
उदासीनेन तुल्यं उदासीनवत्
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLLGGGLGG
आसीनम्
-
आसीन{पुं}{2;एक}
आस्{कृत्_प्रत्ययः:शानच्;आसँ;अदादिः;पुं}{2;एक}
-
-
समुच्चितम् 5
-
स्थित
situated
अ-सक्तम्
-
अ-सक्त{पुं}{2;एक}/सक्त{नपुं}{1;एक}/सक्त{नपुं}{2;एक}
असक्त{पुं}{2;एक}
<न-सक्तं>Tn
न सक्तः = असक्तः तं असक्तं
समुच्चितम् 5
-
आसक्तिरहित
without_attraction
तेषु
तेषु
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{नपुं}{7;बहु}
-
-
विशेषणम् 3
-
उन
in_them
-
-
GL
कर्मसु
कर्मसु
कर्मन्{नपुं}{7;बहु}
कर्मन्{नपुं}{7;बहु}
-
-
अधिकरणम् 4
-
कर्मों_में
in_activities
-
-
GLL
9.10.Aमया
9.10.Bमयाध्यक्षेण
9.10.Cअस्मद्{3;एक}
9.10.Dअस्मद्{3;एक}
9.10.E-
9.10.F-
9.10.Gविशेषणम् 3
9.10.H-
9.10.Iमेरे_द्वारा
9.10.Jby_Me
9.10.K-
9.10.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
9.10.MLGGGL
अध्यक्षेण
-
अध्यक्ष{पुं}{3;एक}/अध्यक्ष{नपुं}{3;एक}
अध्यक्ष{पुं}{3;एक}
-
-
कर्ता 6
-
अधिष्ठाता_के_सकाश_से
by_superintendence
प्रकृतिः
प्रकृतिः
प्रकृति{स्त्री}{1;एक}
प्रकृति{स्त्री}{1;एक}
-
-
कर्म 6
-
प्रकृति
material_nature
-
-
LLG
सूयते
सूयते
सूयता{स्त्री}{1;द्वि}/सूयता{स्त्री}{2;द्वि}/सूयता{स्त्री}{8;एक}/सूयता{स्त्री}{8;द्वि}/सू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षूङ्;अदादिः}/सू2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;षूङ्;दिवादिः}/सू2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षूङ्;दिवादिः}/सू3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षू;तुदादिः}/सु1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षु;भ्वादिः}/सु2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षु;अदादिः}/सु3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षुञ्;स्वादिः}
सू{कर्तरि;लट्;प्र;एक;आत्मनेपदी;षूङ्;दिवादिः}
-
-
अभेदसम्बन्धः 8
-
रचती_है
manifests
-
-
GLG
स-चर-अ-चरम्
सचराचरम्
सचराचर{पुं}{2;एक}/सचराचर{नपुं}{1;एक}/सचराचर{नपुं}{2;एक}
सचराचर{नपुं}{2;एक}
<स-<चर-<न-चरम्>Tn>Di>BvS
न चरम् = अचरम्, चरम् च अचरम् च = चराचरम्, चराचरेण सहितम् = सचराचरम्
कर्मसमानाधिकरणम् 6
-
चराचरसहित_सर्वजगत्_को
with_the_moving_and_the_nonmoving
-
-
LLGLL
हेतुना
हेतुनानेन
हेतु{पुं}{3;एक}
हेतु{पुं}{3;एक}
-
-
हेतुः 10
-
हेतु_से_ही
for_this_reason
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अनेन
-
अन{पुं}{3;एक}/इदम्{पुं}{3;एक}/इदम्{नपुं}{3;एक}
इदम्{पुं}{3;एक}
-
-
विशेषणम् 8
-
इस
this
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 6
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
जगत्
जगद्विपरिवर्तते
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{1;एक}
-
-
कर्ता 10
-
यह_संसार-चक्र
the_cosmic_manifestation
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLLLGLG
विपरिवर्तते
-
वि_परि_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
वि_परि_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वि_परि_वृतुँ;भ्वादिः}
-
-
-
-
घूम_रहा_है
is_working
9.11.Aअवजानन्ति
9.11.Bअवजानन्ति
9.11.Cअवजानन्ति
9.11.Dअव_ज्ञा{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अव_ज्ञा;क्र्यादिः}
9.11.E-
9.11.F-
9.11.G-
9.11.H-
9.11.Iतुच्छ_समझते_हैं
9.11.Jderide
9.11.K-
9.11.L-
9.11.MLLGGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 11
-
मुझको
me
-
-
G
मूढाः
मूढा
मूढ{पुं}{1;बहु}/मूढ{पुं}{8;बहु}/मूढा{स्त्री}{1;बहु}/मूढा{स्त्री}{2;बहु}/मूढा{स्त्री}{8;बहु}
मूढ{पुं}{1;बहु}
-
-
कर्ता 11
-
मूढ़लोग
foolish_men
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
मानुषीम्
मानुषीं
मानुषी{स्त्री}{2;एक}
मानुषी{स्त्री}{2;एक}
-
-
विशेषणम् 7
-
मनुष्य_का
in_human_form
मनुष्याणां इयं मानुषी ताम्
-
GLG
तनुम्
तनुमाश्रितम्
तनु{पुं}{2;एक}/तनु{स्त्री}{2;एक}
तनु{स्त्री}{2;एक}
-
-
कर्म 8
-
शरीर
body
-
-
LGGLL
आश्रितम्
-
आश्रित{पुं}{2;एक}/आश्रित{नपुं}{1;एक}/आश्रित{नपुं}{2;एक}
आङ्_श्रि{कृत्_प्रत्ययः:क्त;आङ्_श्रिञ्;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 9
-
धारण_करनेवाले
assuming
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{पुं}{2;एक}
-
-
विशेषणम् 3
-
परम
transcendental
-
-
LG
भावम्
भावमजानन्तो
भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
-
-
कर्म 4
-
भाव_को
nature
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGG
अ-जानन्तः
-
अ-जानन्तः
-ज्ञा{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;बहु}
<न-जानन्तः>Tn
न जानन् = अजानन् ते अजानन्तः
विशेषणम् 5
-
न_जाननेवाले
not_knowing
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
मेरे
mine
-
-
GL
भूत-महत्-ईश्वरम्
भूतमहेश्वरम्
भूत-महत्-ईश्वर{पुं}{2;एक}
भूत-महत्-ईश्वर{पुं}{2;एक}
<भूत-<महत्-ईश्वरम्>K1>T6
महान् सः ईश्वरः च = महेश्वरः, भूतानां महेश्वरः = भूतमहेश्वरः तम् भूतमहेश्वरम्
विशेषणम् 10
-
सम्पूर्ण_भूतों_के_महान्_ईश्वर_को
the_supreme_proprietor_of_all_living_entities
-
-
GGLGLL
9.12.Aमोघ-आशाः
9.12.Bमोघाशा
9.12.Cमोघ-आश{पुं}{1;बहु}/आश{पुं}{8;बहु}/आशा{स्त्री}{1;बहु}/आशा{स्त्री}{2;बहु}/आशा{स्त्री}{8;बहु}
9.12.Dमोघ-आश{पुं}{1;बहु}
9.12.E<मोघ-आशाः>Bs6
9.12.Fमोघा आशा यस्य सः = मोघाशः ते मोघाशाः
9.12.Gविशेषणम् 5
9.12.H-
9.12.Iव्यर्थ_आशा
9.12.Jbaffled_hope
9.12.K-
9.12.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
9.12.MGGG
मोघ-कर्माणः
मोघकर्माणो
मोघ-कर्मन्{पुं}{1;बहु}/कर्मन्{पुं}{8;बहु}
मोघ-कर्मन्{पुं}{1;बहु}
<मोघ-कर्माणः>Bs6
मोघं कर्म यस्य सः = मोघकर्मा ते मोघकर्माणः
विशेषणम् 5
-
व्यर्थ_कर्म
baffled_in_fruitive_activities
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGG
मोघ-ज्ञानाः
मोघज्ञाना
मोघ-ज्ञान{पुं}{1;बहु}/ज्ञान{पुं}{8;बहु}
मोघ-ज्ञान{पुं}{1;बहु}
<मोघ-ज्ञानाः>Bs6
मोघं ज्ञानं यस्य सः = मोघज्ञानः ते मोघज्ञानाः
विशेषणम् 5
-
व्यर्थ_ज्ञानवाले
baffled_in_knowledge
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGG
वि-चेतसः
विचेतसः
वि-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
विचेतस्{पुं}{1;बहु}
<वि-चेतसः>Bs6
विगतं चेतः यस्य सः = विचेताः ते विचेतसः
विशेषणम् 5
-
विक्षिप्त_चित्त_अज्ञानी
bewildered
-
-
LGLG
राक्षसीम्
राक्षसीमासुरीं
राक्षसी{स्त्री}{2;एक}
राक्षसी{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
राक्षसी
demonic
रक्षसां इयं राक्षसी ताम्
-
GLGGLG
आसुरीम्
-
आसुरी{स्त्री}{2;एक}
आसुरी{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
आसुरी
atheistic
असुराणां इयं आसुरी ताम्
चैव
च{अव्य}
{अव्य}
-
-
विशेषणम् 10
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 12
-
प्रकृति_को
nature
-
-
LLG
मोहिनीम्
मोहिनीं
मोहिनी{स्त्री}{2;एक}
मोहिनी{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
मोहिनी
bewildering
मोहयतीति मोहिनी ताम्
-
GLG
श्रिताः
श्रिताः
श्रित{पुं}{1;बहु}/श्रित{पुं}{8;बहु}/श्रिता{स्त्री}{1;बहु}/श्रिता{स्त्री}{2;बहु}/श्रिता{स्त्री}{8;बहु}
श्रि{कृत्_प्रत्ययः:क्त;श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 13
-
धारण_किये
taking_shelter_of
-
-
LG
9.13.Aमहत्-आत्मानः
9.13.Bमहात्मानस्तु
9.13.Cमहत्-आत्मन्{पुं}{1;बहु}/आत्मन्{पुं}{8;बहु}
9.13.Dमहत्-आत्मन्{पुं}{1;बहु}
9.13.E<महत्-आत्मानः>Bs6
9.13.Fमहान् आत्मा यस्य सः = महात्मा ते महात्मानः
9.13.Gकर्ता 13
9.13.H-
9.13.Iमहात्माजन
9.13.Jthe_great_souls
9.13.K-
9.13.Lसत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
9.13.MLGGGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
G
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
हे_कुन्तीपुत्र
O_son_of_Prtha
-
-
GL
दैवीम्
दैवीं
दैवी{स्त्री}{2;एक}
दैवी{स्त्री}{2;एक}
-
-
विशेषणम् 4
-
दैवी
divine
देवानां इयं दैवी ताम्
-
GG
प्रकृतिम्
प्रकृतिमाश्रिताः
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 5
-
प्रकृति_के
nature
-
-
LLGGLG
आश्रिताः
-
आश्रित{पुं}{1;बहु}/आश्रित{पुं}{8;बहु}/आश्रिता{स्त्री}{1;बहु}/आश्रिता{स्त्री}{2;बहु}/आश्रिता{स्त्री}{8;बहु}/आश्रिता{स्त्री}{1;बहु}/आश्रिता{स्त्री}{2;बहु}/आश्रिता{स्त्री}{8;बहु}
आङ्_श्रि{कृत्_प्रत्ययः:क्त;आङ्_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 6
-
आश्रित
taken_shelter_of
भजन्ति
भजन्त्यनन्यमनसो
भज्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
-
-
-
-
निरन्तर_भजते_हैं
render_service
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLGGLLG
अन्-अन्य-मनसः
-
अनन्य-मनस्{पुं}{1;बहु}/मनस्{पुं}{2;बहु}/मनस्{पुं}{5;एक}/मनस्{पुं}{6;एक}/मनस्{पुं}{8;बहु}/मनस्{नपुं}{5;एक}/मनस्{नपुं}{6;एक}
अनन्य-मनस्{पुं}{1;बहु}
<<न-अन्य>Tn-मनसः>Bs6
न अन्यः = अनन्यः, अनन्यः मनः यस्य सः = अनन्यमनः तस्मात् अनन्यमनसः
कर्तृसमानाधिकरणम् 13
-
अनन्य_मनसे_युक्त_(होकर)
without_deviation_of_the_mind
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 13
-
जानकर
knowing
-
-
GG
भूत-आदिम्
भूतादिमव्ययम्
भूत-आदि{पुं}{2;एक}
भूत-आदि{पुं}{2;एक}
<भूत-आदिम्>T6
भूतस्य आदिः = भूतादिः तम् भूतादिम्
समुच्चितम् 9
-
सब_भूतों_का_सनातन_कारण
the_original_creation
-
-
GGGGLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 9
-
नाशरहित_अक्षरस्वरूप
inexhaustible
9.14.Aसततम्
9.14.Bसततं
9.14.Cसततम्{अव्य}/सतत{पुं}{2;एक}/सतत{नपुं}{1;एक}/सतत{नपुं}{2;एक}
9.14.Dसततम्{अव्य}
9.14.E-
9.14.F-
9.14.Gक्रियाविशेषणम् 12
9.14.H-
9.14.Iनिरन्तर
9.14.Jalways
9.14.K-
9.14.L-
9.14.MLLG
कीर्तयन्तः
कीर्तयन्तो
कीर्तयत्{पुं}{1;बहु}/कीर्तयत्{पुं}{8;बहु}
कृत्{कृत्_प्रत्ययः:शतृ;कृतँ;चुरादिः;पुं}{1;बहु}
-
-
समुच्चितम् 4
-
मेरे_नाम_और_गुणों_का_कीर्तन_करते_हुए
chanting
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 8
-
मुझको
unto_Me
-
-
G
यतन्तः
यतन्तश्च
यतन्तः
यत्{कृत्_प्रत्ययः:शतृ;यतीँ;भ्वादिः;पुं}{1;बहु}
-
-
समुच्चितम् 4
-
यत्न_करते_हुए
fully_endeavoring
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGL
-
च{अव्य}
{अव्य}
-
-
समानकालः 12
-
तथा
also
दृढ-व्रताः
दृढव्रताः
दृढ-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
दृढ-व्रत{पुं}{1;बहु}
<दृढ-व्रताः>Bs6
दृढम् व्रतम् यस्य सः = दृढव्रतः ते दृढव्रताः
कर्ता 12
-
दृढ़_निश्चयवाले_भक्तजन
with_determination
-
-
LGLG
नमस्यन्तः
नमस्यन्तश्च
नमस्यन्तः
नमस्य{कृत्_प्रत्ययः:शतृ;नमस्य;नामधातु;पुं}{1;बहु}
-
-
समुच्चितम् 4
-
नमस्कार_करते_हुए
offering_obeisances
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मेरी
unto_Me
-
-
G
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
करणम् 12
-
अनन्य_प्रेम_से
in_devotion
-
-
GG
नित्य-युक्ताः
नित्ययुक्ता
नित्ययुक्ता{स्त्री}{1;बहु}/नित्ययुक्ता{स्त्री}{2;बहु}/नित्ययुक्ता{स्त्री}{8;बहु}
नित्य-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;बहु}
<नित्य-युक्ताः>K1
नित्यं युक्ताः = नित्ययुक्ताः
कर्तृसमानाधिकरणम् 12
-
सदा_मेरे_ध्यान_में_युक्त_होकर
perpetually_engaged
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GLGG
उपासते
उपासते
उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः}
उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
उपासना_करते_हैं
worship
-
-
LGLG
9.15.Aज्ञान-यज्ञेन
9.15.Bज्ञानयज्ञेन
9.15.Cज्ञान-यज्ञ{पुं}{3;एक}
9.15.Dज्ञान-यज्ञ{पुं}{3;एक}
9.15.E<ज्ञान-यज्ञेन>K6
9.15.Fज्ञानमेव यज्ञः = ज्ञानयज्ञः तेन ज्ञानयज्ञेन
9.15.Gकरणम् 5
9.15.H-
9.15.Iज्ञानयज्ञ_के_द्वारा
9.15.Jby_cultivation_of_knowledge
9.15.K-
9.15.L-
9.15.MGLGGL
अपि_च
चाप्यन्ये
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
-
-
और_भी
certainly_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGG
अन्ये
-
अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{नपुं}{8;द्वि}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{8;एक}/अन्या{स्त्री}{8;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
अन्य{पुं}{1;बहु}
-
-
कर्ता 6
-
दूसरे_ज्ञानयोगी
others
यजन्तः
यजन्तो
यजत्{पुं}{1;बहु}/यजत्{पुं}{8;बहु}
यज्{कृत्_प्रत्ययः:शतृ;यजँ;भ्वादिः;पुं}{1;बहु}
-
-
समानकालः 6
-
पूजन_करते_हुए
worshiping
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGG
माम्
मामुपासते
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
me
-
-
GLGLG
उपासते
-
उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः}
उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
उपासना_करते_हैं
worship
एकत्वेन
एकत्वेन
एकत्व{नपुं}{3;एक}/एकत्व{नपुं}{3;एक}
एकत्व{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 6
-
अभिन्न-भाव_से
in_oneness
एकस्य भावः एकत्वं तेन
-
GGGL
पृथक्त्वेन
पृथक्त्वेन
पृथक्त्व{नपुं}{3;एक}
पृथक्त्व{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 12
-
पृथक्-भाव_से
in_duality
पृथक् भावः पृथक्त्वं तेन
-
LGGL
बहुधा
बहुधा
बहुधा{अव्य}
बहुधा{अव्य}
-
-
क्रियाविशेषणम् 12
-
बहुत_प्रकार_से_स्थित
diversity
-
-
LLG
विश्वतः-मुखम्
विश्वतोमुखम्
विश्वतर्-मुख{पुं}{2;एक}/मुख{नपुं}{1;एक}/मुख{नपुं}{2;एक}
विश्वतः-मुख{पुं}{2;एक}
<विश्वतः-मुखम्>Bs6
विश्वतः मुखम् यस्य सः = विश्वतोमुखः तम् विश्वतोमुखम्
कर्म 12
-
मुझ_विराट्स्वरूप_परमेश्वर_की
in_the_universal_form
-
-
GLGLL
9.16.Aअहम्
9.16.Bअहं
9.16.Cअस्मद्{1;एक}
9.16.Dअस्मद्{1;एक}
9.16.E-
9.16.F-
9.16.Gकर्ता 3
9.16.H-
9.16.Iमैं
9.16.JI
9.16.K-
9.16.L-
9.16.MLG
क्रतुः
क्रतुरहं
क्रतु{पुं}{1;एक}
क्रतु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 3
-
क्रतु
ritual
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 6
-
मैं
I
यज्ञः
यज्ञः
यज्ञ{पुं}{1;एक}
यज्ञ{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
यज्ञ
sacrifice
-
-
GG
स्वधा
स्वधाहमहमौषधम्
स्वधा{अव्य}/स्वधा{स्त्री}{1;एक}
स्वधा{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
स्वधा
oblation
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGLGGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 12
-
मैं
I
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
औषधम्
-
औषध{पुं}{2;एक}/औषध{नपुं}{1;एक}/औषध{नपुं}{2;एक}
औषध{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
ओषधि
healing_herb
मन्त्रः
मन्त्रोऽहमहमेवाज्यमहमग्निरहं
मन्त्र{पुं}{1;एक}
मन्त्र{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
मन्त्र
transcendental_chant
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLGGGGLGGLLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 18
-
मैं
I
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 22
-
ही
certainly
आज्यम्
-
आज्य{नपुं}{1;एक}/आज्य{नपुं}{2;एक}
आज्य{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 18
-
घृत
melted_butter
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 25
-
मैं
I
अग्निः
-
अग्नि{पुं}{1;एक}
अग्नि{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 21
-
अग्नि
fire
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 21
-
मैं
I
हुतम्
हुतम्
हुत{पुं}{2;एक}/हुत{नपुं}{1;एक}/हुत{नपुं}{2;एक}
हु{कृत्_प्रत्ययः:क्त;हु;जुहोत्यादिः;नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 25
-
हवनरूप_क्रिया
offering
-
-
LL
9.17.Aपिता
9.17.Bपिताहमस्य
9.17.Cपितृ{पुं}{1;एक}
9.17.Dपितृ{पुं}{1;एक}
9.17.E-
9.17.F-
9.17.Gसमुच्चितम् 7
9.17.H-
9.17.Iपिता
9.17.Jfather
9.17.K-
9.17.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
9.17.MLGGGL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{नपुं}{6;एक}
-
-
विशेषणम् 3
-
इस
of_this
जगतः
जगतो
जगत्{पुं}{1;बहु}/जगत्{पुं}{2;बहु}/जगत्{पुं}{5;एक}/जगत्{पुं}{6;एक}/जगत्{नपुं}{5;एक}/जगत्{नपुं}{6;एक}
जगत्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
सम्पूर्ण_जगत्_का
of_the_universe
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
माता
माता
मातृ{स्त्री}{1;एक}
मातृ{स्त्री}{1;एक}
-
-
समुच्चितम् 7
-
माता
mother
-
-
GG
धाता
धाता
धाता{स्त्री}{1;एक}/धातृ{पुं}{1;एक}/धा1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुधाञ्;जुहोत्यादिः}/धा1{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;डुधाञ्;जुहोत्यादिः}/धा1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;डुधाञ्;जुहोत्यादिः}/धे1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;धेट्;भ्वादिः}/धे1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;धेट्;भ्वादिः}
धातृ{पुं}{1;एक}
-
-
समुच्चितम् 7
-
धाता_अर्थात्_धारण_करनेवाला_एवं_कर्मों_के_फल_को_देनेवाला
supporter
-
-
GG
पितामहः
पितामहः
पितामह{पुं}{1;एक}
पितामह{पुं}{1;एक}
-
-
समुच्चितम् 7
-
पितामह
grandfather
-
-
LGLG
वेद्यम्
वेद्यं
वेद्य{पुं}{2;एक}/वेद्य{नपुं}{1;एक}/वेद्य{नपुं}{2;एक}
विद्{कृत्_प्रत्ययः:ण्यत्;विदँ;अदादिः;नपुं}{2;एक}
-
-
समुच्चितम् 17
-
जाननेयोग्य
what_is_to_be_known
वेदितुं योग्यं वेद्यं ज्ञेयम्
-
GG
पवित्रम्
पवित्रमोङ्कार
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
समुच्चितम् 17
-
पवित्र
that_which_purifies
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
LGGGGL
*ओङ्कारः
-
ओङ्कार{पुं}{1;एक}
ओङ्कार{पुं}{1;एक}
-
-
समुच्चितम् 17
-
ऊँकार
the_syllable_om
*ऋक्
ऋक्साम
ऋच्{स्त्री}{1;एक}
ऋक्{स्त्री}{1;एक}
-
-
समुच्चितम् 17
-
ऋग्वेद
the_Rg_Veda
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGL
साम
-
साम{पुं}{8;एक}/साम{नपुं}{8;एक}/सामन्{नपुं}{1;एक}/सामन्{नपुं}{2;एक}/सामन्{नपुं}{8;एक}
सामन्{नपुं}{1;एक}
-
-
समुच्चितम् 17
-
सामवेद
the_Sama_Veda
यजुः
यजुरेव
यजुस्{नपुं}{1;एक}/यजुस्{नपुं}{2;एक}/यजुस्{नपुं}{8;एक}
यजुस्{नपुं}{1;एक}
-
-
समुच्चितम् 17
-
यजुर्वेद
the_Yajur_Veda
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 19
-
और
and
-
-
L
9.18.Aगतिः
9.18.Bगतिर्भर्ता
9.18.Cगति{स्त्री}{1;एक}
9.18.Dगति{स्त्री}{1;एक}
9.18.E-
9.18.F-
9.18.Gसमुच्चितम् 13
9.18.H-
9.18.Iप्राप्त_होनेयोग्य_परमधाम
9.18.Jgoal
9.18.Kगम्यते इति गतिः प्राप्यं वस्तु
9.18.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
9.18.MLGGG
भर्ता
-
भर्तृ{पुं}{1;एक}/भृ1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;भृञ्;भ्वादिः}/भृ1{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;भृञ्;भ्वादिः}/भृ1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;भृञ्;भ्वादिः}/भृ2{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुभृञ्;जुहोत्यादिः}
भर्तृ{पुं}{1;एक}
-
-
समुच्चितम् 13
-
भरण-पोषण_करनेवाला
sustainer
प्रभुः
प्रभुः
प्रभु{पुं}{1;एक}
प्रभु{पुं}{1;एक}
-
-
समुच्चितम् 13
-
सबका_स्वामी
Lord
-
-
LG
साक्षी
साक्षी
साक्षिन्{पुं}{1;एक}
साक्षिन्{पुं}{1;एक}
-
-
समुच्चितम् 13
-
शुभाशुभ_का_देखनेवाला
witness
-
-
GG
निवासः
निवासः
निवास{पुं}{1;एक}
निवास{पुं}{1;एक}
-
-
समुच्चितम् 13
-
निवास
abode
-
-
LGG
शरणम्
शरणं
शरण{नपुं}{1;एक}/शरण{नपुं}{2;एक}
शरण{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
शरण_लेने_योग्य
refuge
-
-
LLG
सुहृत्
सुहृत्
सुहृद्{नपुं}{1;एक}/सुहृद्{नपुं}{8;एक}
सुहृद्{पुं}{1;एक}
-
-
समुच्चितम् 13
-
प्रत्युपकार_न_चाहकर_हित_करनेवाला
most_intimate_friend
-
-
LL
प्रभवः
प्रभवः
प्रभु{पुं}{1;बहु}/प्रभव{पुं}{1;एक}
प्रभव{पुं}{1;एक}
-
-
समुच्चितम् 13
-
सबकी_उत्पत्ति
creation
प्रभवत्यस्मादिति प्रभवः सृष्टिकर्ता
-
LLG
प्रलयः
प्रलयः
प्रलय{पुं}{1;एक}
प्रलय{पुं}{1;एक}
-
-
समुच्चितम् 13
-
प्रलय_का_हेतु
dissolution
प्रलीयतेऽस्मिन्निति प्रलयः प्रलयकर्ता
-
LLG
स्थानम्
स्थानं
स्थान{नपुं}{1;एक}/स्थान{नपुं}{2;एक}
स्थान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
स्थिति_का_आधार
ground
तिष्ठत्यास्मिन्निति स्थानम्
-
GG
निधानम्
निधानं
निधान{नपुं}{1;एक}/निधान{नपुं}{2;एक}
निधान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
निधान
resting_place
निधीयते अस्मिन्निति निधानम्
-
LGG
बीजम्
बीजमव्ययम्
बीज{नपुं}{1;एक}/बीज{नपुं}{2;एक}
बीज{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
कारण
seed
-
-
GGGLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{नपुं}{1;एक}
<न-व्ययम्>Bsmn
न व्ययम् यस्य तत् = अव्ययम्
विशेषणम् 15
-
अविनाशी
imperishable
9.19.Aतपामि
9.19.Bतपाम्यहमहं
9.19.Cतप्1{कर्तरि;लट्;उ;एक;परस्मैपदी;तपँ;भ्वादिः}/तप्3{कर्तरि;लट्;उ;एक;परस्मैपदी;तपँ;चुरादिः}
9.19.Dतप्{कर्तरि;लट्;उ;एक;परस्मैपदी;तपँ;भ्वादिः}
9.19.E-
9.19.F-
9.19.G-
9.19.H-
9.19.Iसूर्यरूप_से_तपता_हूँ
9.19.Jgive_heat
9.19.K-
9.19.Lयण्-सन्धिः (इको यणचि (6।1।77))
9.19.MLGLGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 2
-
मैं
I
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
वर्षम्
वर्षं
वर्ष{पुं}{2;एक}
वर्ष{पुं}{2;एक}
-
-
कर्म 6
-
वर्षा_का
rain
-
-
GG
निगृह्णामि
निगृह्णाम्युत्सृजामि
नि_ग्रह्1{कर्तरि;लट्;उ;एक;उभयपदी;ग्रहँ;क्र्यादिः}
नि_ग्रह्{कर्तरि;लट्;उ;एक;परस्मैपदी;नि_ग्रहँ;क्र्यादिः}
-
-
समुच्चितम् 6
-
आकर्षण_करता_हूँ
withhold
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGGLGL
उत्सृजामि
-
उत्सृजामि
उत्_सृज्{कर्तरि;लट्;उ;एक;परस्मैपदी;उत्_सृजँ;तुदादिः}
-
-
समुच्चितम् 6
-
बरसाता_हूँ
send_forth
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
अमृतम्
अमृतं
अ-मृत{पुं}{2;एक}/मृत{नपुं}{1;एक}/मृत{नपुं}{2;एक}
अमृत{नपुं}{1;एक}
-
-
समुच्चितम् 12
-
अमृत
immortality
-
-
GLG
चैव
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 15
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
certainly
मृत्युः
मृत्युश्च
मृत्यु{पुं}{1;एक}
मृत्यु{पुं}{1;एक}
-
-
समुच्चितम् 12
-
मृत्यु
death
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
सत्
सदसच्चाहमर्जुन
सत्{पुं}{1;एक}/सत्{पुं}{8;एक}/सत्{स्त्री}{1;एक}/सत्{स्त्री}{8;एक}/सत्{नपुं}{1;एक}/सत्{नपुं}{2;एक}/सत्{नपुं}{8;एक}
सत्{नपुं}{1;एक}
-
-
समुच्चितम् 19
-
सत्
being
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGGGLL
अ-सत्
-
अ-सत्{पुं}{1;एक}/सत्{पुं}{8;एक}/सत्{स्त्री}{1;एक}/सत्{स्त्री}{8;एक}/सत्{नपुं}{1;एक}/सत्{नपुं}{2;एक}/सत्{नपुं}{8;एक}
असत्{नपुं}{1;एक}
<न-सत्>Tn
न सत् = असत्
समुच्चितम् 19
-
असत्
nonbeing
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 20
-
भी
and
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 20
-
मैं
I
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_अर्जुन
O_Arjuna
9.20.Aत्रै-विद्याः
9.20.Bत्रैविद्या
9.20.Cत्रैविद्य{पुं}{1;बहु}/त्रैविद्य{पुं}{8;बहु}
9.20.Dत्रैविद्य{पुं}{1;बहु}
9.20.E<त्रै-विद्याः>Bs6
9.20.Fतिस्रः विद्याः यस्य सः = त्रैविद्याः
9.20.Gविशेषणम् 3
9.20.H-
9.20.Iतीनों_वेदों_से_विधान_किये_सकाम_कर्मों_को_करनेवाले
9.20.Jthe_knowers_of_the_three_Vedas
9.20.K-
9.20.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
9.20.MGGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
G
सोम-पाः
सोमपाः
सोमप{पुं}{1;बहु}/सोमप{पुं}{8;बहु}/सोमपा{पुं}{1;एक}/सोमपा{पुं}{1;बहु}/सोमपा{पुं}{8;एक}/सोमपा{पुं}{8;बहु}/सोमपा{स्त्री}{1;एक}/सोमपा{स्त्री}{1;बहु}/सोमपा{स्त्री}{2;बहु}/सोमपा{स्त्री}{8;एक}/सोमपा{स्त्री}{8;बहु}
सोम-पा{पुं}{1;बहु}
<सोम-पाः>U
सोमं पिबन्तीति = सोमपाः
विशेषणम् 3
-
सोमरस_को_पीनेवाले
drinkers_of_soma_juice
-
-
GLG
पूत-पापाः
पूतपापा
पूतपाप{पुं}{1;बहु}/पूतपाप{पुं}{8;बहु}/पूतपापा{स्त्री}{1;एक}/पूतपापा{स्त्री}{1;बहु}/पूतपापा{स्त्री}{8;एक}/पूतपापा{स्त्री}{8;बहु}
पूत-पाप{पुं}{1;बहु}
<पूत-पापाः>Bs6
पूतं पापं येषां ते = पूतपापाः
कर्ता 8
-
पापरहित_पुरुष
purified_from_sins
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
यज्ञैः
यज्ञैरिष्ट्वा
यज्ञ{पुं}{3;बहु}
यज्ञ{पुं}{3;बहु}
-
-
करणम् 6
-
यज्ञों_के_द्वारा
with_sacrifices
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGG
इष्ट्वा
-
यज्1{कृत्_प्रत्ययः:क्त्वा;यजँ;भ्वादिः}
यज्{कृत्_प्रत्ययः:क्त्वा;यजँ;भ्वादिः}
-
-
पूर्वकालः 8
-
पूजकर
after_worshiping
स्वर्-गतिम्
स्वर्गतिं
स्वर्-गति{स्त्री}{2;एक}
स्वर्-गति{स्त्री}{2;एक}
<स्वर-गतिं>T6
स्वर्गस्य गतिः = स्वर्गतिः तम् स्वर्गतिं
कर्म 8
-
स्वर्ग_की_प्राप्ति
passage_to_heaven
-
-
GLG
प्रार्थयन्ते
प्रार्थयन्ते
प्र_अर्थ1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;अर्थ;चुरादिः}
प्र_अर्थ{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_अर्थ;चुरादिः}
-
-
-
-
चाहते_हैं
pray
-
-
GLGG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
कर्ता 16
-
वे_(पुरुष)
they
-
-
G
पुण्यम्
पुण्यमासाद्य
पुण्य{नपुं}{1;एक}/पुण्य{नपुं}{2;एक}
पुण्य{पुं}{2;एक}
-
-
विशेषणम् 11
-
अपने_पुण्यों_के_फलरुप
virtue
-
-
GGGGL
आसाद्य
-
आसाद्य{पुं}{8;एक}/आसाद्य{नपुं}{8;एक}
आङ्_सद्{कृत्_प्रत्ययः:ल्यप्;आङ्_षदॢँ;भ्वादिः}
-
-
पूर्वकालः 16
-
प्राप्त_होकर
enjoying
सुर-इन्द्र-लोकम्
सुरेन्द्रलोकमश्नन्ति
सुर-इन्द्र-लोक{पुं}{2;एक}/लोक{नपुं}{1;एक}/लोक{नपुं}{2;एक}
सुर-इन्द्र-लोक{पुं}{2;एक}
<<सुर-इन्द्र>T6-लोकम्>T6
सुराणाम् इन्द्रः = सुरेन्द्रः, सुरेन्द्रस्य लोकः = सुरेन्द्रलोकः तम् सुरेन्द्रलोकम्
कर्म 12
-
स्वर्गलोक_को
the_world_of_Indra
-
-
LGLGGGGL
अश्नन्ति
-
अश्नत्{नपुं}{1;बहु}/अश्नत्{नपुं}{2;बहु}/अश्नत्{नपुं}{8;बहु}/अश्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अशँ;क्र्यादिः}
अश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अशँ;क्र्यादिः}
-
-
-
-
भोगते_हैं
enjoy
दिव्यान्
दिव्यान्दिवि
दिव्य{पुं}{2;बहु}
दिव्य{पुं}{2;बहु}
-
-
विशेषणम् 15
-
दिव्य
celestial
दिवि स्वर्गे भवाः दिव्याः तान् दिव्यान्
-
GGLL
दिवि
-
दिव्{स्त्री}{7;एक}
दिव्{स्त्री}{7;एक}
-
-
अधिकरणम् 16
-
स्वर्ग_में
in_heaven
देव-भोगान्
देवभोगान्
देव-भोग{पुं}{2;बहु}
देव-भोग{पुं}{2;बहु}
<देव-भोगान्>T6
देवानां भोगः = देवभोगः तान् देवभोगान्
कर्म 16
-
देवताओं_के_भोगों_को
pleasures_of_the_gods
-
-
GLGG
9.21.Aते
9.21.Bते
9.21.Cतद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
9.21.Dतद्{पुं}{1;बहु}
9.21.E-
9.21.F-
9.21.Gकर्ता 9
9.21.H-
9.21.Iवे
9.21.Jthey
9.21.K-
9.21.L-
9.21.MG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 4
-
उस
that
-
-
G
भुक्त्वा
भुक्त्वा
भुक्त्वा
भुज्{कृत्_प्रत्ययः:क्त्वा;भुजँ;रुधादिः}
-
-
पूर्वकालः 9
-
भोगकर
enjoying
-
-
GG
स्वर्ग-लोकम्
स्वर्गलोकं
स्वर्गलोक{पुं}{2;एक}
स्वर्ग-लोक{पुं}{2;एक}
<स्वर्ग-लोकम्>K1
स्वर्गश्चासौ लोकश्च = स्वर्गलोकः तं स्वर्गलोकम्
कर्म 5
-
स्वर्गलोक_को
heaven
-
-
GLGG
विशालम्
विशालं
विशाल{पुं}{2;एक}/विशाल{नपुं}{1;एक}/विशाल{नपुं}{2;एक}
विशाल{पुं}{2;एक}
-
-
विशेषणम् 4
-
विशाल
vast
-
-
LGG
क्षीणे
क्षीणे
क्षीण{पुं}{7;एक}/क्षीण{नपुं}{1;द्वि}/क्षीण{नपुं}{2;द्वि}/क्षीण{नपुं}{7;एक}/क्षीण{नपुं}{8;द्वि}/क्षीणा{स्त्री}{1;द्वि}/क्षीणा{स्त्री}{2;द्वि}/क्षीणा{स्त्री}{8;एक}/क्षीणा{स्त्री}{8;द्वि}
क्षी{कृत्_प्रत्ययः:क्त;क्षीष्;क्र्यादिः;नपुं}{7;एक}
-
-
भावलक्षणसप्तमी_पूर्वकालः 9
-
क्षीण_होनेपर
being_exhausted
-
-
GG
पुण्ये
पुण्ये
पुण्य{नपुं}{1;द्वि}/पुण्य{नपुं}{2;द्वि}/पुण्य{नपुं}{7;एक}/पुण्य{नपुं}{8;द्वि}/पुण्या{स्त्री}{1;द्वि}/पुण्या{स्त्री}{2;द्वि}/पुण्या{स्त्री}{8;एक}/पुण्या{स्त्री}{8;द्वि}/पुण्1{भावे;लट्;उ;एक;आत्मनेपदी;पुणँ;तुदादिः}
पुण्य{नपुं}{7;एक}
-
-
कर्ता 7
-
पुण्य
merits
-
-
GG
मर्त्य-लोकम्
मर्त्यलोकं
मर्त्यलोक{पुं}{2;एक}
मर्त्य-लोक{पुं}{2;एक}
<मर्त्य-लोकम्>T6
मर्त्यानां लोकः = मर्त्यलोकः तं मर्त्यलोकम्
कर्म 9
-
मृत्युलोक_को
mortal_earth
-
-
GLGG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}/विशत्{नपुं}{8;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
-
-
प्राप्त_होते_हैं
fall_down
-
-
LGL
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 9
-
इस_प्रकार
thus
-
-
GG
त्रयी-धर्मम्
त्रयीधर्ममनुप्रपन्ना
त्रयीधर्म{पुं}{2;एक}
त्रयी-धर्म{पुं}{2;एक}
<त्रयी-धर्मम्>Tds
त्रयाणां धर्माणां समाहारः = त्रिधर्मं तदेव त्रैधर्म्यं
कर्म 12
-
तीनों_वेदों_में_कहे_हुए_सकाम_कर्म_का
the_three_doctrines_i.e.,_Vedas
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGGGLGLGG
अनुप्रपन्नाः
-
अनुप्रपन्न{पुं}{1;बहु}/अनुप्रपन्न{पुं}{8;बहु}/अनुप्रपन्ना{स्त्री}{1;बहु}/अनुप्रपन्ना{स्त्री}{2;बहु}/अनुप्रपन्ना{स्त्री}{8;बहु}
अनुप्रपन्न{पुं}{1;बहु}
-
-
विशेषणम् 14
-
आश्रय_लेनेवाले
following
गत-आगतम्
गतागतं
गत-आगत{पुं}{2;एक}/आगत{नपुं}{1;एक}/आगत{नपुं}{2;एक}
गत-आगत{पुं}{2;एक}
<गत-आगतं>Ds
गतं च आगतं च = गतागतं
कर्म 16
-
बार-बार_आवागमन_को
death_and_birth
-
-
LGLG
*काम-कामाः
कामकामा
काम-काम{पुं}{1;बहु}/काम{पुं}{8;बहु}/कामा{स्त्री}{1;बहु}/कामा{स्त्री}{2;बहु}/कामा{स्त्री}{8;बहु}
काम-काम{पुं}{1;बहु}
<काम-कामाः>T6
कामानाम् कामः = कामकामः ते कामकामाः
विशेषणम् 14
-
भोगों_की_कामनावाले
desiring_sense_enjoyments
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
लभन्ते
लभन्ते
लभ्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
प्राप्त_होते_हैं
attain
-
-
LGG
9.22.Aअन्-अन्याः
9.22.Bअनन्याश्चिन्तयन्तो
9.22.Cअनन्या{स्त्री}{1;बहु}/अनन्या{स्त्री}{2;बहु}/अनन्या{स्त्री}{8;बहु}
9.22.Dअनन्य{पुं}{1;बहु}
9.22.E<न-अन्याः>Bsmn
9.22.Fन अन्यः येषां ते = अनन्याः
9.22.Gविशेषणम् 3
9.22.H-
9.22.Iअनन्य_प्रेमी
9.22.Jno_other
9.22.K-
9.22.Lसत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
9.22.MLGGGLGG
चिन्तयन्तः
-
चिन्तयत्{पुं}{1;बहु}/चिन्तयत्{पुं}{8;बहु}
चिन्त्{कृत्_प्रत्ययः:शतृ;चितिँ;चुरादिः;पुं}{1;बहु}
-
-
समानकालः 6
-
निरन्तर_चिन्तन_करते_हुए
concentrating
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मुझको_(परमेश्वर_को)
unto_Me
-
-
G
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
विशेषणम् 3
-
जो
who
-
-
G
जनाः
जनाः
जन{पुं}{1;बहु}/जन{पुं}{8;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 6
-
भक्तजन
persons
-
-
LG
पर्युपासते
पर्युपासते
पर्युपासते
परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}
-
-
-
-
निष्कामभावसे_भजते_हैं
properly_worship
-
-
GLGLG
तेषाम्
तेषां
तद्{पुं}{6;बहु}/तद्{नपुं}{6;बहु}
तद्{पुं}{6;बहु}
-
-
विशेषणम् 8
-
उन
their
-
-
GG
नित्य-अभियुक्तानाम्
नित्याभियुक्तानां
नित्याभियुक्तानाम्
नित्य-अभि_युज्{कृत्_प्रत्ययः:क्त;अभि_युजिँर्;रुधादिः;पुं}{6;बहु}
<नित्य-अभियुक्तानाम्>K1
नित्यं अभियुक्ताः = नित्याभियुक्ताः तेषां नित्याभियुक्तानाम्
षष्ठीसम्बन्धः 9
-
नित्य-निरन्तर_मेरा_चिन्तन_करनेवाले_पुरुषों_का
always_fixed_in_devotion
-
-
GGLGGG
योग-क्षेमम्
योगक्षेमं
योग-क्षेम{पुं}{2;एक}/क्षेम{नपुं}{1;एक}/क्षेम{नपुं}{2;एक}
योग-क्षेम{पुं}{2;एक}
<योग-क्षेमं>Ds
योगः च क्षेमं च = योगक्षेमं
कर्म 11
-
योगक्षेम
requirements
-
-
GGGG
वहामि
वहाम्यहम्
वह्1{कर्तरि;लट्;उ;एक;परस्मैपदी;वहँ;भ्वादिः}
वह्{कर्तरि;लट्;उ;एक;परस्मैपदी;वहँ;भ्वादिः}
-
-
-
-
प्राप्त_कर_देता_हूँ
carry
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 11
-
मैं_(स्वयं)
I
9.23.Aये
9.23.Bयेऽप्यन्यदेवता
9.23.Cयद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
9.23.Dयद्{पुं}{1;बहु}
9.23.E-
9.23.F-
9.23.Gसम्बन्धः 11
9.23.H-
9.23.Iजो_(सकाम)
9.23.Jthose
9.23.K-
9.23.Lपूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
9.23.MGGLGLG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
-
-
यद्यपि
also
अन्य-देवताः
-
अन्यदेवत{पुं}{1;बहु}/अन्यदेवत{पुं}{8;बहु}/अन्यदेवता{स्त्री}{1;बहु}/अन्यदेवता{स्त्री}{2;बहु}/अन्यदेवता{स्त्री}{8;बहु}
अन्य-देवता{स्त्री}{1;बहु}
<अन्य-देवताः>K1
अन्याश्च ताः देवताश्च = अन्यदेवताः
समुच्चितम् 7
-
दूसरे_देवतायें
other_demigods
भक्ताः
भक्ता
भक्त{पुं}{1;बहु}/भक्त{पुं}{8;बहु}/भक्ता{स्त्री}{1;बहु}/भक्ता{स्त्री}{2;बहु}/भक्ता{स्त्री}{8;बहु}
भक्त{पुं}{1;बहु}
-
-
समुच्चितम् 7
-
भक्त
devotees
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
यजन्ते
यजन्ते
यज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
यज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
-
-
प्रतियोगी 5
-
पूजते_हैं
worship
-
-
LGG
श्रद्धया
श्रद्धयान्विताः
श्रद्धा{स्त्री}{3;एक}
श्रद्धा{स्त्री}{3;एक}
-
-
करणम् 4
-
श्रद्धा_से
faith
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLG
अन्विताः
-
अन्वित{पुं}{1;बहु}/अन्वित{पुं}{8;बहु}/अन्विता{स्त्री}{1;बहु}/अन्विता{स्त्री}{2;बहु}/अन्विता{स्त्री}{8;बहु}
अन्वित{पुं}{1;बहु}
-
-
विशेषणम् 6
-
युक्त
with
ते
तेऽपि
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 15
-
वे
they
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
also
माम्
मामेव
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 15
-
मुझको
me
-
-
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 15
-
ही
even
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
यजन्ति
यजन्त्यविधिपूर्वकम्
यजत्{नपुं}{1;बहु}/यजत्{नपुं}{2;बहु}/यजत्{नपुं}{8;बहु}/यजन्ती{स्त्री}{8;एक}/यज्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;यजँ;भ्वादिः}
यज्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;यजँ;भ्वादिः}
-
-
-
-
पूजते_हैं
sacrifice
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLLLGLL
अ-विधि-पूर्वकम्
-
अ-विधि-पूर्वकम्
-विधि-पूर्वक{अव्य}
<न-<विधि-पूर्वकम्>Bs6>Tn
विधिः पूर्वकं यस्य = विधिपूर्वकम्, न विधिपूर्वकं = अविधिपूर्वकम्
क्रियाविशेषणम् 15
-
अविधिपूर्वक
in_a_wrong_way
9.24.Aअहम्
9.24.Bअहं
9.24.Cअस्मद्{1;एक}
9.24.Dअस्मद्{1;एक}
9.24.E-
9.24.F-
9.24.Gकर्ता 9
9.24.H-
9.24.Iमैं
9.24.JI
9.24.K-
9.24.L-
9.24.MLG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
surely
-
-
L
सर्व-यज्ञानाम्
सर्वयज्ञानां
सर्व-यज्ञ{पुं}{6;बहु}
सर्व-यज्ञ{पुं}{6;बहु}
<सर्व-यज्ञानाम्>K1
सर्वे च ते यज्ञाश्च = सर्वयज्ञाः तेषां सर्वयज्ञानाम्
षष्ठीसम्बन्धः 5
-
सम्पूर्ण_यज्ञों_का
of_all_sacrifices
-
-
GLGGG
भोक्ता
भोक्ता
भोक्ता{स्त्री}{1;एक}/भुज्1{भावे;लुट्;प्र;एक;आत्मनेपदी;भुजोँ;तुदादिः}/भुज्2{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}/भुज्2{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कृत्_प्रत्ययः:तृच्;भुजँ;रुधादिः;पुं}{1;एक}
-
-
समुच्चितम् 6
-
भोक्ता
enjoyer
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 9
-
और
and
-
-
L
प्रभुः
प्रभुरेव
प्रभु{पुं}{1;एक}
प्रभु{पुं}{1;एक}
-
-
समुच्चितम् 6
-
स्वामी
Lord
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
also
च{अव्य}
{अव्य}
-
-
-
-
भी
and
-
-
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
-
L
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
-
L
माम्
मामभिजानन्ति
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 15
-
मुझको_(परमेश्वर_को)
me
-
-
GLLGGL
अभिजानन्ति
-
अभि_ज्ञा2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ज्ञा;क्र्यादिः}
अभि_ज्ञा{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अभि_ज्ञा;क्र्यादिः}
-
-
-
-
जानते
know
तत्त्वेन
तत्त्वेनातश्च्यवन्ति
तत्त्व{नपुं}{3;एक}/तत्त्व{नपुं}{3;एक}
तत्त्व{नपुं}{3;एक}
-
-
करणम् 15
-
तत्त्व_से
in_reality
तस्य भावः तत्त्वं तेन
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLGL
अतः
-
अतः{अव्य}
अतः{अव्य}
-
-
हेतुः 18
-
इसीसे
therefore
च्यवन्ति
-
च्यवन्ति
च्यु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;च्युङ्;भ्वादिः}
-
-
-
-
गिरते_हैं
fall_down
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
कर्ता 15
-
वे
they
-
-
G
9.25.Aयान्ति
9.25.Bयान्ति
9.25.Cयात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
9.25.Dया{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
9.25.E-
9.25.F-
9.25.G-
9.25.H-
9.25.Iप्राप्त_होते_हैं
9.25.Jachieve
9.25.K-
9.25.L-
9.25.MGL
देव-व्रताः
देवव्रता
देव-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
देव-व्रत{पुं}{1;बहु}
<देव-व्रताः>Bs6
देवेषु व्रतं येषां ते = देवव्रताः
कर्ता 3
-
देवताओं_को_पूजनेवाले
worshipers_of_demigods
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLG
देवान्
देवान्पितॄन्यान्ति
देव{पुं}{2;बहु}
देव{पुं}{2;बहु}
-
-
कर्म 3
-
देवताओं_को
to_demigods
-
-
GGLGGL
पितॄन्
-
पितृ{पुं}{2;बहु}
पितृ{पुं}{2;बहु}
-
-
कर्म 6
-
पितरों_को
to_ancestors
यान्ति
-
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
पितृ-व्रताः
पितृव्रताः
पितृ-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
पितृ-व्रत{पुं}{1;बहु}
<पितृ-व्रताः>Bs6
पितृषु व्रतं येषां ते = पितृव्रताः
कर्ता 6
-
पितरों_को_पूजनेवाले
worshippers_of_the_ancestors
-
-
LGLG
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{2;बहु}
-
-
कर्म 9
-
भूतों_को
to_ghosts_and_spirits
-
-
GGL
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
-
GL
भूत-इज्याः
भूतेज्या
भूत-इज्य{पुं}{1;बहु}/इज्य{पुं}{8;बहु}/इज्या{स्त्री}{1;बहु}/इज्या{स्त्री}{2;बहु}/इज्या{स्त्री}{8;बहु}
भूत-इज्य{पुं}{1;बहु}
<भूत-इज्याः>Bs6
भुतेषु इज्या येषां ते = भूतेज्याः
कर्ता 9
-
भूतों_को_पूजनेवाले
worshipers_of_ghosts_and_spirits
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
-
GL
मत्-याजिनः
मद्याजिनोऽपि
अस्मद्-याजि{नपुं}{5;एक}/याजि{नपुं}{6;एक}/याजिन्{पुं}{1;बहु}/याजिन्{पुं}{2;बहु}/याजिन्{पुं}{5;एक}/याजिन्{पुं}{6;एक}/याजिन्{पुं}{8;बहु}/याजिन्{नपुं}{5;एक}/याजिन्{नपुं}{6;एक}/याजिन{पुं}{1;एक}
अस्मद्-याजिन्{पुं}{1;बहु}
<अस्मत्-याजिनः>U
मां यजन्तीति = मद्याजिनः
कर्ता 13
-
मेरा_पूजन_करनेवाले_भक्त
my_devotees
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 11
-
ही
also
माम्
माम्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
G
9.26.Aपत्रम्
9.26.Bपत्रं
9.26.Cपत्र{नपुं}{1;एक}/पत्र{नपुं}{2;एक}
9.26.Dपत्र{नपुं}{2;एक}
9.26.E-
9.26.F-
9.26.Gसमुच्चितम् 7
9.26.H-
9.26.Iपत्र
9.26.Ja_leaf
9.26.K-
9.26.L-
9.26.MGG
पुष्पम्
पुष्पं
पुष्प{नपुं}{1;एक}/पुष्प{नपुं}{2;एक}
पुष्प{नपुं}{2;एक}
-
-
समुच्चितम् 7
-
पुष्प
a_flower
-
-
GG
फलम्
फलं
फल{नपुं}{1;एक}/फल{नपुं}{2;एक}
फल{नपुं}{2;एक}
-
-
समुच्चितम् 7
-
फल
a_fruit
-
-
LG
तोयम्
तोयं
तोय{नपुं}{1;एक}/तोय{नपुं}{2;एक}
तोय{नपुं}{2;एक}
-
-
समुच्चितम् 7
-
जल_आदि
water
-
-
GG
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
कर्ता 9
-
जो_(कोई_भक्त)
whoever
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
मे
मे
अस्मद्{6;एक}
अस्मद्{4;एक}
-
-
सम्प्रदानम् 9
-
मेरे_लिये
unto_Me
-
-
G
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
करणम् 9
-
प्रेम_से
with_devotion
-
-
GG
प्रयच्छति
प्रयच्छति
प्रयच्छति
प्र_यम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_यमँ;भ्वादिः}
-
-
-
-
अर्पण_करता_है
offers
-
-
LGLL
तत्
तदहं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 14
-
वह_(पत्र-पुष्पादि)
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
भक्ति-उपहृतम्
भक्त्युपहृतमश्नामि
भक्ति-उपहृतम्
भक्ति-उप_हृ{कृत्_प्रत्ययः:क्त;उप_हृञ्;भ्वादिः;नपुं}{2;एक}
<भक्ति-उपहृतम्>T3
भक्त्या उपहृतम् = भक्त्युपहृतम्
विशेषणम् 12
-
प्रेमपूर्वक_अर्पण_किया_हुआ
offered_in_devotion
-
-
GLLLGGGL
अश्नामि
-
अश्2{कर्तरि;लट्;उ;एक;परस्मैपदी;अशँ;क्र्यादिः}
अश्{कर्तरि;लट्;उ;एक;परस्मैपदी;अशँ;क्र्यादिः}
-
-
-
-
खाता_हूँ
accept
प्रयत-आत्मनः
प्रयतात्मनः
प्रयत-आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
प्रयत-आत्मन्{पुं}{6;एक}
<प्रयत-आत्मनः>Bs6
प्रयतः आत्मा यस्य सः = प्रयतात्मा तान् प्रयतात्मनः
षष्ठीसम्बन्धः 12
-
(उस)_शुद्ध_बुद्धि_निष्काम_प्रेमी_भक्त_का
of_one_in_pure_consciousness
-
-
LLGLG
9.27.Aयत्
9.27.Bयत्करोषि
9.27.Cयत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
9.27.Dयद्{नपुं}{2;एक}
9.27.E-
9.27.F-
9.27.Gसम्बन्धः 14
9.27.H-
9.27.Iजो
9.27.Jwhatever
9.27.K-
9.27.Lचर्त्व-सन्धिः (खरि च (8।4।55))
9.27.MGLGL
करोषि
-
कृ3{कर्तरि;लट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
समुच्चितम् 13
-
करता_है
do
यत्
यदश्नासि
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 6
-
जो
whatever
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGL
अश्नासि
-
अश्2{कर्तरि;लट्;म;एक;परस्मैपदी;अशँ;क्र्यादिः}
अश्{कर्तरि;लट्;म;एक;परस्मैपदी;अशँ;क्र्यादिः}
-
-
समुच्चितम् 13
-
खाता_है
eat
यत्
यज्जुहोषि
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 8
-
जो
whatever
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GLGL
जुहोषि
-
हु1{कर्तरि;लट्;म;एक;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;म;एक;परस्मैपदी;हु;जुहोत्यादिः}
-
-
समुच्चितम् 13
-
हवन_करता_है
offer
ददासि
ददासि
दा3{कर्तरि;लट्;म;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
दा{कर्तरि;लट्;म;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
-
-
समुच्चितम् 13
-
दान_देता_है
give_away
-
-
LGL
यत्
यत्तपस्यसि
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 12
-
जो
whatever
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLGLL
यत्
यत्
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 10
-
जो
whatever
-
-
L
तपस्यसि
-
तपस्यसि
तपस्य{कर्तरि;लट्;म;एक;परस्मैपदी;तपस्य;नामधातु}
-
-
समुच्चितम् 13
-
तप_करता_है
perform_austerities
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 16
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
तत्
तत्कुरुष्व
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 16
-
वह_(सब)
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLGL
कुरुष्व
-
कृ3{कर्तरि;लोट्;म;एक;आत्मनेपदी;डुकृञ्;तनादिः}/कृ1{कर्तरि;लोट्;मढ्यम;एक;आट्मनेपदी;कृ;तनादिः}
कृ{कर्तरि;लोट्;म;एक;आत्मनेपदी;डुकृञ्;तनादिः}
-
-
-
-
कर
make
मत्-अर्पणम्
मदर्पणम्
अस्मद्-अर्पण{नपुं}{1;एक}/अर्पण{नपुं}{2;एक}
अस्मद्-अर्पण{नपुं}{1;एक}
<अस्मद्-अर्पणम्>T7
मयि अर्पणम् = मदर्पणम्
कर्म 16
-
मेरे_अर्पण
offering_unto_me
-
-
LGLL
9.28.Aशुभ-अ-शुभ-फलैः
9.28.Bशुभाशुभफलैरेवं
9.28.Cशुभ-अशुभ-फल{नपुं}{3;बहु}
9.28.Dशुभ-अशुभ-फल{नपुं}{3;बहु}
9.28.E<<शुभ-<न-शुभ>Tn>Di-फलैः>T6
9.28.Fन शुभम् = अशुभम्, शुभं च अशुभं च = शुभाशुभे, शुभाशुभयोः फले येषां तानि = शुभाशुभफलानि तैः शुभाशुभफलैः
9.28.Gविशेषणम् 5
9.28.H-
9.28.Iशुभाशुभ_फलरूप
9.28.Jgood_and_evil_results
9.28.K-
9.28.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
9.28.MLGLLLGGG
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
-
-
इस_प्रकार
thus
मोक्ष्यसे
मोक्ष्यसे
मुच्1{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुच्1{कर्मणि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुह्1{भावे;लृट्;म;एक;आत्मनेपदी;मुहँ;दिवादिः}
मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जायगा
free
-
-
GLG
कर्म-बन्धनैः
कर्मबन्धनैः
कर्मन्-बन्धन{नपुं}{3;बहु}
कर्मन्-बन्धन{नपुं}{3;बहु}
<कर्म-बन्धनैः>K6
कर्माणि एव बन्धनानि = कर्मबन्धनानि तैः कर्मबन्धनैः
करणम् 6
-
कर्मबन्धन_से
bondage_of_action
-
-
GLGLG
सन्न्यास-योग-युक्त-आत्मा
सन्न्यासयोगयुक्तात्मा
सन्न्यास-योग-युक्त-आत्मन्{पुं}{1;एक}
सन्न्यास-योग-युक्त-आत्मन्{पुं}{1;एक}
<<<संन्यास-योग>K3-युक्त>T3-आत्मा>Bs6
सन्न्यासः च असौ योगः = संन्यासयोगः, संन्यासयोगेन युक्तः = संन्यासयोगयुक्तः, संन्यासयोगयुक्तः आत्मा यस्य सः = संन्यासयोगयुक्तात्मा
विशेषणम् 3
-
जिसमें_समस्त_कर्म_मुझ_भगवान्_के_अर्पण_होते_हैं_ऐसे_संन्यासयोग_से_युक्त_चित्तवाला
having_the_mind_firmly_set_on_renunciation_and_yoga
-
-
GGLGLGGG
वि-मुक्तः
विमुक्तो
वि-मुक्त{पुं}{1;एक}
वि_मुच्{कृत्_प्रत्ययः:क्त;वि_मुचॢँ;तुदादिः;पुं}{1;एक}
<वि-मुक्तः>Bvp
विशेषेण मुक्तः यः सः = विमुक्तः
विशेषणम् 8
-
मुक्त_होकर
liberated
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
माम्
मामुपैष्यसि
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 10
-
मुझको_ही
to_Me
-
-
GLGLL
उपैष्यसि
-
उप_इ1{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
उप_इ{कर्तरि;लृट्;म;एक;परस्मैपदी;उप_इण्;अदादिः}
-
-
-
-
प्राप्त_होगा
will_attain
9.29.Aसमः
9.29.Bसमोऽहं
9.29.Cसम{पुं}{1;एक}/सम{पुं}{1;एक}
9.29.Dसम{पुं}{1;एक}
9.29.E-
9.29.F-
9.29.Gकर्तृसमानाधिकरणम् 4
9.29.H-
9.29.Iसमभाव_से_व्यापक
9.29.Jequally_disposed
9.29.K-
9.29.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
9.29.MGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 4
-
मैं
I
सर्व-भूतेषु
सर्वभूतेषु
सर्व-भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
सर्व-भूत{नपुं}{7;बहु}
<सर्व-भूतेषु>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषु सर्वभूतेषु
अधिकरणम् 4
-
सब_भूतों_में
to_all_living_entities
-
-
GLGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
no_one
-
-
L
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
मेरा
mine
-
-
G
द्वेष्यः
द्वेष्योऽस्ति
द्वेष्य{पुं}{1;एक}
द्वेष्य{पुं}{1;एक}
-
-
कर्ता 8
-
अप्रिय
hateful
द्वेष्टुं योग्यः द्वेष्यः
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
nor
-
-
L
प्रियः
प्रियः
प्री{नपुं}{5;एक}/प्री{नपुं}{6;एक}/प्रिय{पुं}{1;एक}
प्रिय{पुं}{1;एक}
-
-
कर्ता 11
-
प्रिय
dear
-
-
LG
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 17
-
जो_भक्त
those
-
-
G
भजन्ति
भजन्ति
भज्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
-
-
प्रतियोगी 13
-
भजते_हैं
render_transcendental_service
-
-
LGL
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
yet
-
-
L
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 16
-
मुझको
unto_Me
-
-
G
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
करणम् 16
-
प्रेम_से
in_devotion
-
-
GG
मयि
मयि
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 19
-
मुझमें
unto_Me
-
-
LL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 19
-
वे
such_persons
-
-
G
तेषु
तेषु
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 24
-
उनमें
in_them
-
-
GL
चाप्यहम्
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 21
-
भी
certainly
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 24
-
मैं
I
9.30.Aअपि
9.30.Bअपि
9.30.Cअपि{अव्य}
9.30.Dअपि{अव्य}
9.30.E-
9.30.F-
9.30.Gसम्बन्धः 2
9.30.H-
9.30.Iभी
9.30.Jin_spite_of
9.30.K-
9.30.L-
9.30.MLL
चेत्
चेत्सुदुराचारो
चेत्{अव्य}
चेत्{अव्य}
-
-
सम्बन्धः 6
-
तो
although
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLGGG
सु-दुर्-आचारः
-
सु-{अव्य}-दुर्-आचार{पुं}{1;एक}
सु-दुराचार{पुं}{1;एक}
<सु-<दुर्-आचारः>Bs6>Tp
दुष्टः आचारः यस्य सः = दुराचारः, सुष्ठुः दुराचारः = सुदुराचारः
कर्ता 6
-
अतिशय_दुराचारी
committing_the_most_abominable_actions
भजते
भजते
भज्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भजँ;भ्वादिः}
-
-
प्रतियोगी 1
-
भजता_है
engaged_in_devotional_service
-
-
LLG
माम्
मामनन्यभाक्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
GLGLG
अन्-अन्य-भाक्
-
अनन्य-भाज्{पुं}{1;एक}/भाज्{पुं}{8;एक}/भाज्{नपुं}{1;एक}/भाज्{नपुं}{2;एक}/भाज्{नपुं}{8;एक}
अनन्य-भाज्{पुं}{1;एक}
<न-<अन्य-भाक्>U>Tn
अन्यं भजतीति = अन्यभाक्, न अन्यभाक् = अनन्यभाक्
कर्तृसमानाधिकरणम् 6
-
अनन्यभाव_से_मेरा_भक्त_होकर
without_deviation
साधुः
साधुरेव
साधु{पुं}{1;एक}
साधु{पुं}{1;एक}
-
-
कर्ता 11
-
साधु
saint
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
certainly
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 11
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मन्तव्यः
मन्तव्यः
मन्तव्य{पुं}{1;एक}
मन्{कृत्_प्रत्ययः:तव्यत्;मनँ;दिवादिः;पुं}{1;एक}
-
-
-
-
माननेयोग्य_है
to_be_considered
-
-
GGG
सम्यक्
सम्यग्व्यवसितो
सम्यक्{अव्य}
सम्यक्{अव्य}
-
-
क्रियाविशेषणम् 16
-
यथार्थ
completely
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLLLG
व्यवसितः
-
व्यवसित{पुं}{1;एक}
वि_अव_सि{कृत्_प्रत्ययः:क्त;वि_अव_षिञ्;स्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
निश्चयवाला
situated
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 16
-
वह
he
-
-
G
9.31.Aक्षिप्रम्
9.31.Bक्षिप्रं
9.31.Cक्षिप्रम्{अव्य}/क्षिप्र{नपुं}{1;एक}/क्षिप्र{नपुं}{2;एक}
9.31.Dक्षिप्रम्{अव्य}
9.31.E-
9.31.F-
9.31.Gक्रियाविशेषणम् 4
9.31.H-
9.31.Iशीघ्र_ही
9.31.Jvery_soon
9.31.K-
9.31.L-
9.31.MGG
भवति
भवति
भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_जाता_है
becomes
-
-
LLL
धर्म-आत्मा
धर्मात्मा
धर्मन्-आत्मन्{पुं}{1;एक}
धर्मन्-आत्मन्{पुं}{1;एक}
<धर्म-आत्मा>Bs6
धर्मे आत्मा यस्य सः = धर्मात्मा
कर्तृसमानाधिकरणम् 4
-
धर्मात्मा
righteous
-
-
GGG
शश्वत्
शश्वच्छान्तिं
शश्वत्{अव्य}
शश्वत्{अव्य}
-
-
विशेषणम् 6
-
सदा_रहनेवाली
lasting
-
जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
GGGG
शान्तिम्
-
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 7
-
परमशान्ति_को
peace
निगच्छति
निगच्छति
नि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
नि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;नि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होता_है
attains
-
-
LGLL
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 14
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
प्रतिजानीहि
प्रतिजानीहि
प्रति_ज्ञा2{कर्तरि;लोट्;म;एक;परस्मैपदी;ज्ञा;क्र्यादिः}
प्रति_ज्ञा{कर्तरि;लोट्;म;एक;परस्मैपदी;प्रति_ज्ञा;क्र्यादिः}
-
-
-
-
जानो
justly_declare
-
-
LLGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
नहीं
never
-
-
L
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
मेरा
Mine
-
-
G
भक्तः
भक्तः
भक्त{पुं}{1;एक}
भक्त{पुं}{1;एक}
-
-
कर्ता 12
-
भक्त
devotees
-
-
GG
प्रणश्यति
प्रणश्यति
प्रणश्यति
प्र_नश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_णशँ;दिवादिः}
-
-
प्रतियोगी 13
-
नष्ट_होता
perishes
-
-
LGLL
9.32.Aमाम्
9.32.Bमां
9.32.Cअस्मद्{2;एक}
9.32.Dअस्मद्{2;एक}
9.32.E-
9.32.F-
9.32.Gकर्म 14
9.32.H-
9.32.Iमेरी
9.32.Junto_Me
9.32.K-
9.32.L-
9.32.MG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_son_of_Prtha
-
-
GL
व्यपाश्रित्य
व्यपाश्रित्य
व्यपाश्रित्य
वि_अप_आङ्_श्रि{कृत्_प्रत्ययः:ल्यप्;वि_अप_आङ्_श्रिञ्;भ्वादिः}
-
-
पूर्वकालः 17
-
शरण_होकर
particularly_taking_shelter
-
-
LGGL
ये
येऽपि
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 11
-
जो_(कोई)
anyone
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
भी
also
स्युः
स्युः
अस्2{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 8
-
हों
becomes
-
-
G
पाप-योनयः
पापयोनयः
पाप-योनि{पुं}{1;बहु}/योनि{पुं}{8;बहु}
पाप-योनि{पुं}{1;बहु}
<पाप-योनयः>Bs6
पापा योनिः यस्य सः = पापयोनिः ते पापयोनयः
समुच्चितम् 6
-
पापयोनि_चाण्डालादि
born_of_a_lower_family
-
-
GLGLG
स्त्रियः
स्त्रियो
स्त्री{स्त्री}{1;बहु}/स्त्री{स्त्री}{2;बहु}/स्त्री{स्त्री}{8;बहु}
स्त्री{स्त्री}{1;बहु}
-
-
समुच्चितम् 6
-
स्त्री
women
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
वैश्याः
वैश्यास्तथा
वैश्य{पुं}{1;बहु}/वैश्य{पुं}{8;बहु}
वैश्य{पुं}{1;बहु}
-
-
समुच्चितम् 6
-
वैश्य
mercantile_people
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 10
-
तथा
also
शूद्राः
शूद्रास्तेऽपि
शूद्र{पुं}{1;बहु}/शूद्र{पुं}{8;बहु}/शूद्रा{स्त्री}{1;बहु}/शूद्रा{स्त्री}{2;बहु}/शूद्रा{स्त्री}{8;बहु}
शूद्र{पुं}{1;बहु}
-
-
समुच्चितम् 6
-
शूद्र
lower-class_men
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGL
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 17
-
वे
they
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 11
-
भी
even
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
-
GL
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 16
-
परम
supreme
-
-
LG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 17
-
गति_को
destination
-
-
LL
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्ता 26
-
क्या
how_much
-
-
G
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
प्रतियोगी 24
-
फिर
again
-
-
LG
ब्राह्मणाः
ब्राह्मणाः
ब्राह्मण{पुं}{1;बहु}/ब्राह्मण{पुं}{8;बहु}/ब्राह्मणा{स्त्री}{1;बहु}/ब्राह्मणा{स्त्री}{2;बहु}/ब्राह्मणा{स्त्री}{8;बहु}
ब्राह्मण{पुं}{1;बहु}
-
-
समुच्चितम् 21
-
ब्राह्मण
brahmanas
-
-
GLG
पुण्याः
पुण्या
पुण्या{स्त्री}{1;बहु}/पुण्या{स्त्री}{2;बहु}/पुण्या{स्त्री}{8;बहु}/पुण्1{कर्तरि;आशीर्लिङ्;म;एक;परस्मैपदी;पुणँ;तुदादिः}
पुण्य{पुं}{1;बहु}
-
-
विशेषणम् 20
-
पुण्यशील
righteous
पुण्यं एषां अस्तीति पुण्याः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
भक्ताः
भक्ता
भक्त{पुं}{1;बहु}/भक्त{पुं}{8;बहु}/भक्ता{स्त्री}{1;बहु}/भक्ता{स्त्री}{2;बहु}/भक्ता{स्त्री}{8;बहु}
भक्त{पुं}{1;बहु}
-
-
समुच्चितम् 21
-
भक्तजन
devotees
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
राज-ऋषयः
राजर्षयस्तथा
राजा-ऋषि{पुं}{1;बहु}/ऋषि{पुं}{8;बहु}
राजन्-ऋषि{पुं}{1;बहु}
<राज-ऋषयः>K1
राजानः च ते ऋषयः च = राजर्षयः
समुच्चितम् 21
-
राजर्षि
saintly_kings
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLGLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 24
-
तथा
also
अ-नित्यम्
अनित्यमसुखं
अ-नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
अनित्य{पुं}{2;एक}
<न-नित्यम्>Tn
न नित्यः = अनित्यः तम् अनित्यम्
समुच्चितम् 28
-
क्षणभंगुर
temporary
-
-
LGGLLG
अ-सुखम्
-
अ-सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
-सुख{पुं}{2;एक}
<न-सुखम्>Bsmn
न सुखं यस्मिन् सः = असुखः तम् असुखम्
समुच्चितम् 28
-
सुखरहित
sorrowful
लोकम्
लोकमिमं
लोक{पुं}{2;एक}
लोक{पुं}{2;एक}
-
-
कर्म 32
-
मनुष्य-शरीर_को
planet
-
-
GGGG
इमम्
इमम्
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 31
-
इस
this
-
-
GL
प्राप्य
प्राप्य
प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}/प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 35
-
प्राप्त_होकर
gaining
-
-
GL
भजस्व
भजस्व
भज्1{कर्तरि;लोट्;म;एक;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लोट्;म;एक;आत्मनेपदी;भजँ;भ्वादिः}
-
-
-
-
भजन_कर
are_engaged_in_loving_service
-
-
LGL
माम्
माम्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 35
-
मेरा
unto_Me
-
-
G
9.33.Aमत्-मनाः
9.33.Bमन्मना
9.33.Cअस्मद्-मनस्{पुं}{1;एक}
9.33.Dअस्मद्-मनस्{पुं}{1;एक}
9.33.E<अस्मत्-मनाः>Bs6
9.33.Fमयि मनः यस्य सः = मन्मनाः
9.33.Gसमुच्चितम् 3
9.33.H-
9.33.Iमुझमें_मनवाला
9.33.Jalways_thinking_of_Me
9.33.K-
9.33.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
9.33.MGLG
भव
भव
भव{पुं}{8;एक}/भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
बन
become
-
-
LL
मद्-भक्तः
मद्भक्तो
अस्मद्-भक्त{पुं}{1;एक}
अस्मद्-भक्त{पुं}{1;एक}
<अस्मत्-भक्तः>T6
मम भक्तः = मद्भक्तः
समुच्चितम् 3
-
मेरा_भक्त
my_devotee
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
मद्-याजी
मद्याजी
अस्मद्-याजिन्{पुं}{1;एक}
अस्मद्-याजिन्{पुं}{1;एक}
<अस्मत्-याजी>U
माम् यजति = मद्याजी
समुच्चितम् 3
-
मेरा_पूजन_करनेवाला
my_worshipper
-
-
GGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझको
unto_Me
-
-
G
नमस्कुरु
नमस्कुरु
नमस्_कृ3{कर्तरि;लोट्;म;एक;उभयपदी;डुकृञ्;तनादिः}
नमस्_कृ{कर्तरि;लोट्;म;एक;उभयपदी;नमस्_डुकृञ्;तनादिः}
-
-
-
-
प्रणाम्_कर
offer_obeisances
-
-
GGLL
माम्
मामेवैष्यसि
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 15
-
मुझको
unto_Me
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGLL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
ही
completely
एष्यसि
-
इ1{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होगा
come
युक्त्वा
युक्त्वैवमात्मानं
युज्1{कृत्_प्रत्ययः:क्त्वा;युजँ;दिवादिः}/युज्2{कृत्_प्रत्ययः:क्त्वा;युजिँर्;रुधादिः}
युज्{कृत्_प्रत्ययः:क्त्वा;युजिँर्;रुधादिः}
-
-
पूर्वकालः 15
-
नियुक्त_करके
being_absorbed
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGGGG
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 9
-
इस_प्रकार
thus
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 10
-
आत्मा_को
your_soul
मत्-परायणः
मत्परायणः
अस्मद्-परायण{पुं}{1;एक}
अस्मद्-परायण{पुं}{1;एक}
<अस्मत्-परायणः>Bs6
अहं परायणम् यस्य सः = अस्मत्परायणः
विशेषणम् 12
-
मेरे_परायचण_होकर
devoted_to_Me
-
-
GLGLG