9.5.Aभूतानि
9.5.Bभूतानि
9.5.Cभूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
9.5.Dभूत{नपुं}{1;बहु}
9.5.E-
9.5.F-
9.5.Gकर्ता 4
9.5.H-
9.5.Iवे_सब_भूत
9.5.Jall_creation
9.5.K-
9.5.L-
9.5.MGGL
मत्-स्थानि
मत्स्थानि
अस्मद्-स्थ{नपुं}{1;बहु}/स्थ{नपुं}{2;बहु}/स्थ{नपुं}{8;बहु}/स्थानिन्{नपुं}{1;एक}/स्थानिन्{नपुं}{2;एक}
अस्मद्-स्थ{नपुं}{1;बहु}
<अस्मत्-स्थानि>U
मयि तिष्ठति = मत्स्थम् तानि मत्स्थानि
कर्तृसमानाधिकरणम् 4
-
मुझमें_स्थित
situated_in_Me
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
नहीं
never
-
-
L
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरी
my
-
-
G
ऐश्वरम्
-
ऐश्वर{पुं}{2;एक}/ऐश्वर{नपुं}{1;एक}/ऐश्वर{नपुं}{2;एक}
ऐश्वर{पुं}{2;एक}
-
-
विशेषणम् 7
-
ईश्वरीय
inconceivable
ईश्वरस्य अयं ऐश्वरः तम्
योगम्
योगमैश्वरम्
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 8
-
योगशक्ति_को
mystic_power
-
-
GGGLL
पश्य
पश्य
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देख
just_see
-
-
GL
भूत-भृत्
भूतभृन्न
भूत-भृत्{नपुं}/भृत्{पुं}/भृत्{नपुं}/भृत्{पुं}
भूत-भृत्{पुं}{1;एक}
<भूत-भृत्>U
भूतम् बिभर्ति = भूतभृत्
समुच्चितम् 10
-
भूतों_का_धारण-पोषण_करनेवाला
maintainer_of_all_living_entities
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GLGL
च{अव्य}
{अव्य}
-
-
विशेषणम् 14
-
और
also
-
-
L
भूत-भावनः
भूतभावनः
भूत-भावन{पुं}{1;एक}
भूत-भावन{पुं}{1;एक}
<भूत-भावनः>U
भूतानि भावयतीति = भूतभावनः
समुच्चितम् 10
-
भूतों_को_उत्पन्न_करनेवाला
the_source_of_all_manifestations
-
-
GLGLG
च{अव्य}
{अव्य}
-
-
-
-
भी
also
-
-
L
मम
ममात्मा
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मेरा
my
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
आत्मा
-
आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
-
-
कर्ता 17
-
आत्मा
self
भूत-स्थः
भूतस्थो
भूत-स्थ{पुं}{1;एक}
भूत-स्थ{पुं}{1;एक}
<भूत-स्थः>U
भूतेषु तिष्ठति = भूतस्थः
कर्तृसमानाधिकरणम् 17
-
भूतों_में_स्थित
in_the_cosmic_manifestation
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
never
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is