9.3.Aअ-श्रद्दधानाः
9.3.Bअश्रद्दधानाः
9.3.Cअ-श्रद्दधान{पुं}{1;बहु}/श्रद्दधान{पुं}{8;बहु}
9.3.Dश्रद्दधान{पुं}{1;बहु}
9.3.E<न-श्रद्दधानाः>Tn
9.3.Fन श्रद्दधानः = अश्रद्दधानः ते अश्रद्दधानाः
9.3.Gविशेषणम् 5
9.3.H-
9.3.Iश्रद्धारहित
9.3.Jthose_who_are_faithless
9.3.K-
9.3.L-
9.3.MGGLGG
पुरुषाः
पुरुषा
पुरुष{पुं}{1;बहु}/पुरुष{पुं}{8;बहु}
पुरुष{पुं}{1;बहु}
-
-
कर्ता 9
-
पुरुष
such_persons
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLG
धर्मस्य
धर्मस्यास्य
धर्म{पुं}{6;एक}
धर्म{पुं}{6;एक}
-
-
कर्म 4
-
धर्म_में
of_this_process_of_religion
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 3
-
इस
of_it
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_परंतप
O_killer_of_the_enemies
-
-
LGLL
अ-प्राप्य
अप्राप्य
अ-प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
<न-प्राप्य>Tn
न प्राप्य = अप्राप्य
पूर्वकालः 9
-
न_प्राप्त_होकर
without_obtaining
-
-
GGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझको
me
-
-
G
निवर्तन्ते
निवर्तन्ते
निवर्तन्ते
नि_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;नि_वृतुँ;भ्वादिः}
-
-
-
-
भ्रमण_करते_रहते_हैं
come_back
-
-
LGGG
मृत्यु-संसार-वर्त्मनि
मृत्युसंसारवर्त्मनि
मृत्यु-संसार-वर्त्मन्{नपुं}{7;एक}
मृत्यु-वर्त्मन्{नपुं}{7;एक}
<<मृत्यु-संसार>Km-वर्त्मनि>T6
मृत्युयुक्तः संसारः = मृत्युसंसारः, मृत्युसंसारस्य वर्त्म = मृत्युसंसारवर्त्म तस्मिन् मृत्युसंसारवर्त्मनि
अधिकरणम् 9
-
मृत्युरूप_संसारचक्र_में
on_the_path_of_death_and_material_existence
-
-
GLGGLGLL