9.2.Aराज-विद्या
9.2.Bराजविद्या
9.2.Cराजन्-विद्या{स्त्री}{1;एक}
9.2.Dविद्या{स्त्री}{1;एक}
9.2.E<राज-विद्या>T6
9.2.Fविद्यानां राजा = राजविद्या
9.2.Gकर्ता 12
9.2.H-
9.2.Iसब_विद्याओं_का_राजा
9.2.Jthe_king_of_education
9.2.K-
9.2.L-
9.2.MGLGG
राज-गुह्यम्
राजगुह्यं
राजन्-गुह्य{पुं}{2;एक}/गुह्य{नपुं}{1;एक}/गुह्य{नपुं}{2;एक}
गुह्य{नपुं}{1;एक}
<राज-गुह्यं>T6
गुह्यानां राजा = राजगुह्यं
समुच्चितम् 10
-
सब_गोपनीयों_का_राजा
the_king_of_confidential_knowledge
-
-
GLGG
पवित्रम्
पवित्रमिदमुत्तमम्
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
समुच्चितम् 10
-
अति_पवित्र
the_purest
-
-
LGGLGGGL
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 2
-
यह_विज्ञानसहित_ज्ञान
this
उत्तमम्
-
उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
उत्तम{नपुं}{1;एक}
-
-
समुच्चितम् 10
-
अति_उत्तम
transcendental
प्रत्यक्ष-अवगमम्
प्रत्यक्षावगमं
प्रत्यक्षावगम{पुं}{2;एक}/प्रत्यक्षावगम{नपुं}{1;एक}/प्रत्यक्षावगम{नपुं}{2;एक}
अवगम{नपुं}{1;एक}
<प्रत्यक्ष-अवगमम्>Bs6
प्रत्यक्षेण अवगमः यस्य = प्रत्यक्षावगमः तं प्रत्यक्षावगमम्
समुच्चितम् 10
-
प्रत्यक्ष_फलवाला
directly_experienced
-
-
GGGLGG
धर्म्यम्
धर्म्यं
धर्म्य{पुं}{2;एक}/धर्म्य{नपुं}{1;एक}/धर्म्य{नपुं}{2;एक}
धर्म्य{पुं}{2;एक}
-
-
कर्म 8
-
धर्मयुक्त_साधन
the_principle_of_religion
-
-
GG
सुसुखम्
सुसुखं
सुसुख{पुं}{2;एक}/सुसुख{नपुं}{1;एक}/सुसुख{नपुं}{2;एक}
सुसुख{नपुं}{1;एक}
-
-
समुच्चितम् 10
-
बड़ा_सुगम
very_happy
सु अत्यन्तं सुखं सुकरं सुसुखम्
-
LLG
कर्तुम्
कर्तुमव्ययम्
कृ1{कृत्_प्रत्ययः:तुमुन्;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:तुमुन्;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
-
-
प्रयोजनम् 9
-
करने_में
to_execute
-
-
GGGLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{1;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 10
-
अविनाशी
everlasting