9.2.Aइदम्
9.2.B-
9.2.Cइदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
9.2.Dइदम्{नपुं}{1;एक}
9.2.E-
9.2.F-
9.2.Gविशेषणम् 2
9.2.H-
9.2.Iयह_विज्ञानसहित_ज्ञान
9.2.Jthis
राज-विद्या
राजविद्या
राजन्-विद्या{स्त्री}{1;एक}
राजन्-विद्या{स्त्री}{1;एक}
<राज-विद्या>T6
विद्यानां राजा = राजविद्या
कर्ता 12
-
सब_विद्याओं_का_राजा
the_king_of_education
-
-
GLGG
राज-गुह्यम्
राजगुह्यं
राजन्-गुह्य{पुं}{2;एक}/गुह्य{नपुं}{1;एक}/गुह्य{नपुं}{2;एक}
राजन्-गुह्य{नपुं}{1;एक}
<राज-गुह्यं>T6
गुह्यानां राजा = राजगुह्यं
समुच्चितम् 10
-
सब_गोपनीयों_का_राजा
the_king_of_confidential_knowledge
-
-
GLGG
पवित्रम्
पवित्रमिदमुत्तमम्
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
समुच्चितम् 10
-
अति_पवित्र
the_purest
-
-
LGGLGGGL
उत्तमम्
-
उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
उत्तम{नपुं}{1;एक}
-
-
समुच्चितम् 10
-
अति_उत्तम
transcendental
प्रत्यक्ष-अवगमम्
प्रत्यक्षावगमं
प्रत्यक्षावगम{पुं}{2;एक}/प्रत्यक्षावगम{नपुं}{1;एक}/प्रत्यक्षावगम{नपुं}{2;एक}
प्रत्यक्ष-अवगम{नपुं}{1;एक}
<प्रत्यक्ष-अवगमम्>Bs6
प्रत्यक्षेण अवगमः यस्य = प्रत्यक्षावगमः तं प्रत्यक्षावगमम्
समुच्चितम् 10
-
प्रत्यक्ष_फलवाला
directly_experienced
-
-
GGGLGG
धर्म्यम्
धर्म्यं
धर्म्य{पुं}{2;एक}/धर्म्य{नपुं}{1;एक}/धर्म्य{नपुं}{2;एक}
धर्म्य{पुं}{2;एक}
-
-
कर्म 8
-
धर्मयुक्त_साधन
the_principle_of_religion
-
-
GG
कर्तुम्
कर्तुमव्ययम्
कृ1{कृत्_प्रत्ययः:तुमुन्;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:तुमुन्;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
-
-
प्रयोजनम् 9
-
करने_में
to_execute
-
-
GGGLL
सुसुखम्
सुसुखं
सुसुख{पुं}{2;एक}/सुसुख{नपुं}{1;एक}/सुसुख{नपुं}{2;एक}
सुसुख{नपुं}{1;एक}
-
-
समुच्चितम् 10
-
बड़ा_सुगम
very_happy
सु अत्यन्तं सुखं सुकरं सुसुखम्
-
LLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 12
-
(और)
and
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{1;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 10
-
अविनाशी
everlasting
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is