9.11.Aअवजानन्ति
9.11.Bअवजानन्ति
9.11.Cअवजानन्ति
9.11.Dअव_ज्ञा{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अव_ज्ञा;क्र्यादिः}
9.11.E-
9.11.F-
9.11.G-
9.11.H-
9.11.Iतुच्छ_समझते_हैं
9.11.Jderide
9.11.K-
9.11.L-
9.11.MLLGGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 11
-
मुझको
me
-
-
G
मूढाः
मूढा
मूढ{पुं}{1;बहु}/मूढ{पुं}{8;बहु}/मूढा{स्त्री}{1;बहु}/मूढा{स्त्री}{2;बहु}/मूढा{स्त्री}{8;बहु}
मूढ{पुं}{1;बहु}
-
-
कर्ता 11
-
मूढ़लोग
foolish_men
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
मानुषीम्
मानुषीं
मानुषी{स्त्री}{2;एक}
मानुषी{स्त्री}{2;एक}
-
-
विशेषणम् 7
-
मनुष्य_का
in_human_form
मनुष्याणां इयं मानुषी ताम्
-
GLG
तनुम्
तनुमाश्रितम्
तनु{पुं}{2;एक}/तनु{स्त्री}{2;एक}
तनु{स्त्री}{2;एक}
-
-
कर्म 8
-
शरीर
body
-
-
LGGLL
आश्रितम्
-
आश्रित{पुं}{2;एक}/आश्रित{नपुं}{1;एक}/आश्रित{नपुं}{2;एक}
आङ्_श्रि{कृत्_प्रत्ययः:क्त;आङ्_श्रिञ्;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 9
-
धारण_करनेवाले
assuming
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{पुं}{2;एक}
-
-
विशेषणम् 3
-
परम
transcendental
-
-
LG
भावम्
भावमजानन्तो
भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
-
-
कर्म 4
-
भाव_को
nature
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGG
अ-जानन्तः
-
अ-जानन्तः
ज्ञा{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;बहु}
<न-जानन्तः>Tn
न जानन् = अजानन् ते अजानन्तः
विशेषणम् 5
-
न_जाननेवाले
not_knowing
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
मेरे
mine
-
-
GL
भूत-महत्-ईश्वरम्
भूतमहेश्वरम्
भूत-महत्-ईश्वर{पुं}{2;एक}
भूत-ईश्वर{पुं}{2;एक}
<भूत-<महत्-ईश्वरम्>K1>T6
महान् सः ईश्वरः च = महेश्वरः, भूतानां महेश्वरः = भूतमहेश्वरः तम् भूतमहेश्वरम्
विशेषणम् 10
-
सम्पूर्ण_भूतों_के_महान्_ईश्वर_को
the_supreme_proprietor_of_all_living_entities
-
-
GGLGLL