Numbers
Borders
anvaya order
7.3.A
मनुष्याणाम्
7.3.B
मनुष्याणां
7.3.C
मनुष्य{पुं}{6;बहु}
7.3.D
मनुष्य
{पुं}{6;बहु}
7.3.E
-
7.3.F
-
7.3.G
निर्धारणम् 3
7.3.H
-
7.3.I
मनुष्यों_में
7.3.J
of_men
7.3.K
-
7.3.L
-
7.3.M
LGGG
सहस्रेषु
सहस्रेषु
सहस्र{7;बहु}
सहस्र
{पुं}{7;बहु}
-
-
विशेषणम् 2
-
हजारों
out_of_many_thousands
-
-
LGGL
कश्चित्
कश्चिद्यतति
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्
{पुं}{1;एक}
-
-
कर्ता 5
-
कोई_एक
someone
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLLL
यतति
-
यतति
यत्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;यतीँ;भ्वादिः}
-
-
-
-
यत्न_करता_है
endeavors
सिद्धये
सिद्धये
सिद्धि{स्त्री}{4;एक}
सिद्धि
{स्त्री}{4;एक}
-
-
प्रयोजनम् 5
-
मेरी_प्राप्ति_के_लिये
for_perfection
-
-
GLG
यतताम्
यततामपि
यतता{स्त्री}{2;एक}/यत्1{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;यतीँ;भ्वादिः}
यत्
{कृत्_प्रत्ययः:शतृ;यतीँ;भ्वादिः;पुं}{6;बहु}
-
-
विशेषणम् 7
-
यत्न_करनेवाले
of_those_so_endeavoring
-
-
LLGLL
अपि
-
अपि{अव्य}
अपि
{अव्य}
-
-
सम्बन्धः 7
-
भी
indeed
सिद्धानाम्
सिद्धानां
सिद्ध{पुं}{6;बहु}/सिद्ध{नपुं}{6;बहु}/सिद्धा{स्त्री}{6;बहु}
सिद्ध
{पुं}{6;बहु}
-
-
निर्धारणम् 9
-
योगियों_में
of_those_who_have_achieved_perfection
-
-
GGG
कश्चित्
कश्चिन्मां
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्
{पुं}{1;एक}
-
-
कर्ता 12
-
कोई_एक
someone
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGG
माम्
-
अस्मद्{2;एक}
अस्मद्
{2;एक}
-
-
कर्म 12
-
मुझको
me
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता_है
does_know
-
-
GL
तत्त्वतः
तत्त्वतः
तत्त्वतः{अव्य}
तत्त्वतः
{अव्य}
-
-
हेतुः 12
-
तत्त्व_से_अर्थात्_यथार्थरूप_से
in_fact
-
-
GLG