7.3.Aसहस्रेषु
7.3.Bसहस्रेषु
7.3.Cसहस्र{7;बहु}
7.3.Dसहस्र{पुं}{7;बहु}
7.3.E-
7.3.F-
7.3.Gविशेषणम् 2
7.3.H-
7.3.Iहजारों
7.3.Jout_of_many_thousands
7.3.K-
7.3.L-
7.3.MLGGL
मनुष्याणाम्
मनुष्याणां
मनुष्य{पुं}{6;बहु}
मनुष्य{पुं}{6;बहु}
-
-
निर्धारणम् 3
-
मनुष्यों_में
of_men
-
-
LGGG
कश्चित्
कश्चिद्यतति
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्{पुं}{1;एक}
-
-
कर्ता 5
-
कोई_एक
someone
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLLL
सिद्धये
सिद्धये
सिद्धि{स्त्री}{4;एक}
सिद्धि{स्त्री}{4;एक}
-
-
प्रयोजनम् 5
-
मेरी_प्राप्ति_के_लिये
for_perfection
-
-
GLG
यतति
-
यतति
यत्{कर्तरि;लट्;प्र;एक;परस्मैपदी;यतीँ;भ्वादिः}
-
-
-
-
यत्न_करता_है
endeavors
यतताम्
यततामपि
यतता{स्त्री}{2;एक}/यत्1{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;यतीँ;भ्वादिः}
यत्{कृत्_प्रत्ययः:शतृ;यतीँ;भ्वादिः;पुं}{6;बहु}
-
-
विशेषणम् 7
-
यत्न_करनेवाले
of_those_so_endeavoring
-
-
LLGLL
सिद्धानाम्
सिद्धानां
सिद्ध{पुं}{6;बहु}/सिद्ध{नपुं}{6;बहु}/सिद्धा{स्त्री}{6;बहु}
सिद्ध{पुं}{6;बहु}
-
-
निर्धारणम् 9
-
योगियों_में
of_those_who_have_achieved_perfection
-
-
GGG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 7
-
भी
indeed
कश्चित्
कश्चिन्मां
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्{पुं}{1;एक}
-
-
कर्ता 12
-
कोई_एक
someone
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGG
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझको
me
तत्त्वतः
तत्त्वतः
तत्त्वतः{अव्य}
तत्त्वतः{अव्य}
-
-
हेतुः 12
-
तत्त्व_से_अर्थात्_यथार्थरूप_से
in_fact
-
-
GLG
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता_है
does_know
-
-
GL