7.27.Aयेषाम्
7.27.Bयेषां
7.27.Cयद्{पुं}{6;बहु}/यद्{नपुं}{6;बहु}
7.27.Dयद्{पुं}{6;बहु}
7.27.E-
7.27.F-
7.27.Gविशेषणम् 4
7.27.H-
7.27.Iजिन
7.27.Jwhose
7.27.K-
7.27.L-
7.27.MGG
तु
त्वन्तगतं
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLLG
अन्त-गतम्
-
अन्त-गत{पुं}{2;एक}/गत{नपुं}{1;एक}/गत{नपुं}{2;एक}
गम्{कृत्_प्रत्ययः:क्त;गम्लृँ;भ्वादिः;नपुं}{1;एक}
<अन्त-गतम्>T2
अन्तं गतम् = अन्तगतम्
कर्तृसमानाधिकरणम् 7
-
नष्ट_हो_गया
completely_eradicated
पापम्
पापं
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{1;एक}
-
-
कर्ता 7
-
पाप
sin
-
-
GG
जनानाम्
जनानां
जन{पुं}{6;बहु}
जन{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 5
-
पुरुषों_का
of_the_persons
-
-
LGG
पुण्य-कर्मणाम्
पुण्यकर्मणाम्
पुण्य-कर्मन्{नपुं}{6;बहु}
कर्मन्{नपुं}{6;बहु}
<पुण्य-कर्मणाम्>Bs6
पुण्यानि कर्माणि येषां ते = पुण्यकर्माणः तेषां पुण्यकर्मणाम्
विशेषणम् 4
-
श्रेष्ठ_कर्मों_का_आचरण_करनेवाले
pious_activities
-
-
GLGLG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
विशेषणम् 10
-
वे
they
-
-
G
द्वन्द्व-मोह-निर्मुक्ताः
द्वन्द्वमोहनिर्मुक्ता
द्वन्द्व-मोह-निर्मुक्त{पुं}{1;बहु}/निर्मुक्त{पुं}{8;बहु}/निर्मुक्ता{स्त्री}{1;बहु}/निर्मुक्ता{स्त्री}{2;बहु}/निर्मुक्ता{स्त्री}{8;बहु}
द्वन्द्व-निर्_मुच्{कृत्_प्रत्ययः:क्त;निर्_मुचॢँ;तुदादिः;पुं}{1;बहु}
<<द्वन्द्व-मोह>Km-निर्मुक्ताः>T3
द्वन्द्वनिमित्तः मोहः = द्वन्द्वमोहः, द्वन्द्वमोहेन निर्मुक्तः = द्वन्द्वमोहनिर्मुक्तः ते द्वन्द्वमोहनिर्मुक्ताः
विशेषणम् 10
-
राग-द्वेषजनित_द्वन्द्वरूप_मोह_से_मुक्त
free_from_dual_delusion
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGLGGG
भजन्ते
भजन्ते
भज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भजँ;भ्वादिः}
-
-
-
-
भजते_हैं
worship
-
-
LGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझको
me
-
-
G
दृढ-व्रताः
दृढव्रताः
दृढ-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
व्रत{पुं}{1;बहु}
<दृढ-व्रताः>Bs6
दृढम् व्रतम् यस्य सः = दृढव्रतः ते दृढव्रताः
कर्ता 12
-
दृढ़निश्चयी_भक्त
with_determination
-
-
LGLG