Numbers
Borders
anvaya order
7.23.A
अ-व्यक्तम्
7.23.B
अव्यक्तं
7.23.C
अ-व्यक्त{पुं}{2;एक}/व्यक्त{नपुं}{1;एक}/व्यक्त{नपुं}{2;एक}
7.23.D
अव्यक्त
{पुं}{2;एक}
7.23.E
<न-व्यक्तं>Bsmn
7.23.F
न व्यक्तः यस्य सः = अव्यक्तः तम् अव्यक्तम्
7.23.G
विशेषणम् 9
7.23.H
-
7.23.I
मन-इन्द्रियों_से_परे
7.23.J
nonmanifested
7.23.K
-
7.23.L
-
7.23.M
GGG
व्यक्तिम्
व्यक्तिमापन्नं
व्यक्ति{स्त्री}{2;एक}
व्यक्ति
{स्त्री}{2;एक}
-
-
कर्मसमानाधिकरणम् 11
-
व्यक्ति-भाव_को
personality
-
-
GGGGG
आपन्नम्
-
आपन्न{पुं}{2;एक}/आपन्न{नपुं}{1;एक}/आपन्न{नपुं}{2;एक}
आपन्न
{पुं}{2;एक}
-
-
कर्म 12
-
प्राप्त_हुआ
achieved
मन्यन्ते
मन्यन्ते
मन्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;मनुँ;तनादिः}
मन्
{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
मानते_हैं
think
-
-
GGG
माम्
मामबुद्धयः
अस्मद्{2;एक}
अस्मद्
{2;एक}
-
-
कर्म 11
-
मुझ_सच्चिदानन्दघन_परमात्मा_को
unto_Me
-
-
GLGLG
अ-बुद्धयः
-
अ-बुद्धि{स्त्री}{1;बहु}/बुद्धि{स्त्री}{8;बहु}
बुद्धि
{स्त्री}{1;बहु}
<न-बुद्धयः>Bsmn
न बुद्धिः यस्य = अबुद्धिः ते अबुद्धयः
कर्ता 12
-
बुद्धिहीन_पुरुष
less_intelligent_persons
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर
{पुं}{2;एक}
-
-
विशेषणम् 6
-
परम
supreme
-
-
LG
भावम्
भावमजानन्तो
भाव{पुं}{2;एक}
भाव
{पुं}{2;एक}
-
-
कर्म 7
-
भाव_को
state_of_being
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGG
अ-जानन्तः
-
अ-जानन्तः
ज्ञा
{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;बहु}
<न-जानन्तः>Tn
न जानन् = अजानन् ते अजानन्तः
समानकालः 12
-
न_जानते_हुए
without_knowing
मम
ममाव्ययमनुत्तमम्
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्
{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरे
my
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLGGL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय
{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
विशेषणम् 6
-
अविनाशी
imperishable
अन्-उत्तमम्
-
अन्-{अव्य}-उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
अनुत्तम
{पुं}{2;एक}
<न-उत्तमम्>Bsmn
न उत्तमं यस्य सः = अनुत्तमः तं अनुत्तमम्
विशेषणम् 6
-
अनुत्तम
the_finest