7.23.Aअ-बुद्धयः
7.23.B-
7.23.Cअ-बुद्धि{स्त्री}{1;बहु}/बुद्धि{स्त्री}{8;बहु}
7.23.D-बुद्धि{स्त्री}{1;बहु}
7.23.E<न-बुद्धयः>Bsmn
7.23.Fन बुद्धिः यस्य = अबुद्धिः ते अबुद्धयः
7.23.Gकर्ता 12
7.23.H-
7.23.Iबुद्धिहीन_पुरुष
7.23.Jless_intelligent_persons
मम
ममाव्ययमनुत्तमम्
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरे
my
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLGGL
अन्-उत्तमम्
-
अन्-{अव्य}-उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
अनुत्तम{पुं}{2;एक}
<न-उत्तमम्>Bsmn
न उत्तमं यस्य सः = अनुत्तमः तं अनुत्तमम्
विशेषणम् 6
-
अनुत्तम
the_finest
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
विशेषणम् 6
-
अविनाशी
imperishable
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{पुं}{2;एक}
-
-
विशेषणम् 6
-
परम
supreme
-
-
LG
भावम्
भावमजानन्तो
भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
-
-
कर्म 7
-
भाव_को
state_of_being
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGG
अ-जानन्तः
-
अ-जानन्तः
-ज्ञा{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;बहु}
<न-जानन्तः>Tn
न जानन् = अजानन् ते अजानन्तः
समानकालः 12
-
न_जानते_हुए
without_knowing
अ-व्यक्तम्
अव्यक्तं
अ-व्यक्त{पुं}{2;एक}/व्यक्त{नपुं}{1;एक}/व्यक्त{नपुं}{2;एक}
अव्यक्त{पुं}{2;एक}
<न-व्यक्तं>Bsmn
न व्यक्तः यस्य सः = अव्यक्तः तम् अव्यक्तम्
विशेषणम् 9
-
मन-इन्द्रियों_से_परे
nonmanifested
-
-
GGG
माम्
मामबुद्धयः
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 11
-
मुझ_सच्चिदानन्दघन_परमात्मा_को
unto_Me
-
-
GLGLG
व्यक्तिम्
व्यक्तिमापन्नं
व्यक्ति{स्त्री}{2;एक}
व्यक्ति{स्त्री}{2;एक}
-
-
कर्मसमानाधिकरणम् 11
-
व्यक्ति-भाव_को
personality
-
-
GGGGG
आपन्नम्
-
आपन्न{पुं}{2;एक}/आपन्न{नपुं}{1;एक}/आपन्न{नपुं}{2;एक}
आपन्न{पुं}{2;एक}
-
-
कर्म 12
-
प्राप्त_हुआ
achieved
मन्यन्ते
मन्यन्ते
मन्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;मनुँ;तनादिः}
मन्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
मानते_हैं
think
-
-
GGG