चतुर्-विधाः |
चतुर्विधा |
चतुर्-विध{पुं}{1;बहु}/विध{पुं}{8;बहु}/विधा{स्त्री}{1;बहु}/विधा{स्त्री}{2;बहु}/विधा{स्त्री}{8;बहु}/विधस्{पुं}{1;एक} |
चतुर्-विध{पुं}{1;बहु} |
<चतर्-विधाः>Bs6 |
चत्वारः विधः यस्य सः = चतुर्विधः ते चतुर्विधाः |
विशेषणम् 11 |
- |
चार_प्रकार_के |
four_kinds_of |
- |
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22)) |
LGLG |