7.15.Aभरतर्षभ
7.15.Bभरतर्षभ
7.15.Cभरतर्षभ{पुं}{8;एक}
7.15.Dभरतर्षभ{पुं}{8;एक}
7.15.E-
7.15.F-
7.15.Gविशेषणम् 2
7.15.H-
7.15.Iहे_भरतवंशियों_में_श्रेष्ठ
7.15.JO_great_one_amongst_the_descendants_of_Bharata
7.15.K-
7.15.L-
7.15.MLLGLL
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
अर्जुन
O_Arjuna
सु-कृतिनः
सुकृतिनोऽर्जुन
सु-{अव्य}-कृतिन्{पुं}{1;बहु}/कृतिन्{पुं}{2;बहु}/कृतिन्{पुं}{5;एक}/कृतिन्{पुं}{6;एक}/कृतिन्{पुं}{8;बहु}
सुकृतिन्{पुं}{1;बहु}
<सु-कृतिनः>Bs6
सुन्दरा कृती यस्य = सुकृती ते सुकृतिनः
विशेषणम् 4
-
उत्तम_कर्म_करनेवाले
those_who_are_pious
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLLGLL
अर्थ-अर्थी
-
अर्थ-अर्थिन्{पुं}{1;एक}
अर्थ-अर्थिन्{पुं}{1;एक}
<अर्थ-अर्थी>T6
अर्थस्य अर्थी = अर्थार्थी
समुच्चितम् 7
-
अर्थार्थी
one_who_desires_material_gain
आर्तः
आर्तो
आर्त{पुं}{1;एक}
आर्त{पुं}{1;एक}
-
-
समुच्चितम् 7
-
आर्त
the_distressed
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
जिज्ञासुः
जिज्ञासुरर्थार्थी
जिज्ञासु{पुं}{1;एक}
जिज्ञासु{पुं}{1;एक}
-
-
समुच्चितम् 7
-
जिज्ञासु
the_inquisitive
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLGGG
च{अव्य}
{अव्य}
-
-
प्रतियोगी 9
-
और
also
-
-
L
ज्ञानी
ज्ञानी
ज्ञानिन्{पुं}{1;एक}
ज्ञानिन्{पुं}{1;एक}
-
-
समुच्चितम् 7
-
ज्ञानी
one_who_knows_things_as_they_are
ज्ञानं अस्यास्तीति ज्ञानी
-
GG
(इति)
-
(इति{अव्य})
(इति){अव्य}
-
-
अनुयोगी 10
-
(ऐसे)
thus
चतुर्-विधाः
चतुर्विधा
चतुर्-विध{पुं}{1;बहु}/विध{पुं}{8;बहु}/विधा{स्त्री}{1;बहु}/विधा{स्त्री}{2;बहु}/विधा{स्त्री}{8;बहु}/विधस्{पुं}{1;एक}
चतुर्-विध{पुं}{1;बहु}
<चतर्-विधाः>Bs6
चत्वारः विधः यस्य सः = चतुर्विधः ते चतुर्विधाः
विशेषणम् 11
-
चार_प्रकार_के
four_kinds_of
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGLG
जनाः
जनाः
जन{पुं}{1;बहु}/जन{पुं}{8;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 13
-
भक्तजन
persons
-
-
LG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
G
भजन्ते
भजन्ते
भज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भजँ;भ्वादिः}
-
-
-
-
भजते_हैं
render_services
-
-
LGG