7.10.Aबलम्
7.10.Bबलं
7.10.Cबल{पुं}{2;एक}/बल{नपुं}{1;एक}/बल{नपुं}{2;एक}
7.10.Dबल{पुं}{1;एक}
7.10.E-
7.10.F-
7.10.Gसमुच्चितम् 6
7.10.H-
7.10.Iबल_अर्थात्_सामर्थ्य
7.10.Jstrength
7.10.K-
7.10.L-
7.10.MLG
बलवताम्
बलवतां
बलवत्{पुं}{6;बहु}/बलवत्{नपुं}{6;बहु}
बलवत्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 5
-
बलवानों_का
of_the_strong
बलं एषां अस्तीति बलवन्तः तेषां
-
LLLG
चाहं
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
और
and
-
-
GG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
काम-राग-विवर्जितम्
कामरागविवर्जितम्
काम-राग-विवर्जित{पुं}{2;एक}/विवर्जित{नपुं}{1;एक}/विवर्जित{नपुं}{2;एक}
काम-विवर्जित{पुं}{1;एक}
<<काम-राग>Di-विवर्जितम्>T3
कामः च रागः च = कामरागौ, कामरागाभ्यां विवर्जितम् = कामरागविवर्जितम्
विशेषणम् 5
-
आसक्ति_और_कामनाओं_से_रहित
devoid_of_passion_and_attachment
-
-
GLGLLGLL
धर्म-अ-विरुद्धः
धर्माविरुद्धो
धर्मन्-अ-विरुद्ध{पुं}{1;एक}
अविरुद्ध{पुं}{1;एक}
<धर्म-<न-विरुद्धः>Tn>T3
न विरुद्धः = अविरुद्धः, धर्मेण अविरुद्धः = धर्माविरुद्धः
विशेषणम् 9
-
धर्म_के_अनुकूल_अर्थात्_शास्त्र_के_अनुकूल
not_against_the_religious_principles
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGG
भूतेषु
भूतेषु
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{पुं}{7;बहु}
-
-
अधिकरणम् 9
-
सब_भूतों_में
in_all_beings
-
-
GGL
कामः
कामोऽस्मि
काम{पुं}{1;एक}
काम{पुं}{1;एक}
-
-
समुच्चितम् 6
-
काम
sex_life
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
भरतर्षभ
भरतर्षभ
भरतर्षभ{पुं}{8;एक}
भरतर्षभ{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_भरतश्रेष्ठ
O_lord_of_the_Bharatas
-
-
LLGLL