11.14.Aअन्-एक-बाहु-उदर-वक्त्र-नेत्रम्
11.14.Bअनेकबाहूदरवक्त्रनेत्रं
11.14.Cअनेक-बाहु-उदर-वक्त्र-नेत्र{नपुं}{1;एक}/नेत्र{नपुं}{2;एक}
11.14.Dअनेक-बाहु-उदर-नेत्र{पुं}{2;एक}
11.14.E<<न-एक>Tn-<बाहु-उदर-वक्त्र-नेत्रम्>Ds>Bs7
11.14.Fन एकम् = अनेकम्, बाहुः च उदरम् च वक्त्रः च नेत्रम् च एतयोः समाहारः = बाहूदरवक्त्रनेत्रम्, अनेक बाहूदरवक्त्रनेत्रम् यस्मिन् सः = अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम्
11.14.Gसमुच्चितम् 4
11.14.H-
11.14.Iअनेक_भुजा_पेट_मुख_और_नेत्रों_से_युक्त
11.14.Jmany_arms_bellies_mouths_and_eyes
11.14.K-
11.14.L-
11.14.MLGLGGLLGLGG
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
GGL
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 7
-
आपको
unto_You
-
-
G
सर्वतः
सर्वतोऽनन्तरूपम्
सर्वतः{अव्य}
सर्वतः{अव्य}
-
-
क्रियाविशेषणम् 7
-
सब_ओर_से
from_all_sides
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGLGL
अन्-अन्त-रूपम्
-
अन्-{अव्य}-अन्त-रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{पुं}{2;एक}
<<न-अन्त>Bsmn-रूपम्>Bs6
न अन्तम् यस्य = अनन्तः, अनन्तम् रूपम् यस्य सः = अनन्तरूपः तम् अनन्तरूपम्
समुच्चितम् 4
-
अनन्त_रूपोंवाला
unlimited_form
नान्तं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
no
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अन्तम्
-
अन्त{पुं}{2;एक}/अन्त{नपुं}{1;एक}/अन्त{नपुं}{2;एक}
अन्त{नपुं}{2;एक}
-
-
समुच्चितम् 15
-
अन्त_को
end
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
no
-
-
L
मध्यम्
मध्यं
मध्य{पुं}{2;एक}/मध्य{नपुं}{1;एक}/मध्य{नपुं}{2;एक}
मध्य{नपुं}{2;एक}
-
-
समुच्चितम् 15
-
मध्य_को
middle
-
-
GG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
nor
-
-
L
पुनः
पुनस्तवादिं
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 18
-
और
again
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLGG
तव
-
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
आपके
Your
आदिम्
-
आदि{पुं}{2;एक}
आदि{पुं}{2;एक}
-
-
समुच्चितम् 15
-
आदि_को
beginning
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
GGL
विश्व-ईश्वर
विश्वेश्वर
विश्व-ईश्वर{पुं}{8;एक}
विश्वेश्वर{पुं}{8;एक}
<विश्व-ईश्वर>T6
विश्वस्य ईश्वरः = विश्वेश्वरः सम्बोधने विश्वेश्वर
सम्बोध्यः 7
-
हे_सम्पूर्ण_विश्व_के_स्वामिन्
O_Lord_of_the_universe
-
-
GGLL
विश्व-रूप
विश्वरूप
विश्व-रूप{नपुं}{8;एक}
रूप{पुं}{8;एक}
<विश्व-रूप>Bs6
विश्वम् रूपम् यस्य सः = विश्वरूपः सम्बोधने विश्वरूप
सम्बोध्यः 18
-
हे_विश्वरूप
in_the_form_of_the_universe
-
-
GLGL