9.9.Aधनञ्जय
9.9.Bधनञ्जय
9.9.Cधनञ्जय{पुं}{8;एक}
9.9.Dधनञ्जय{पुं}{8;एक}
9.9.E-
9.9.F-
9.9.Gसम्बोध्यः 12
9.9.H-
9.9.Iहे_अर्जुन
9.9.JO_conqueror_of_riches
9.9.K-
9.9.L-
9.9.MLGLL
तेषु
तेषु
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{नपुं}{7;बहु}
-
-
विशेषणम् 3
-
उन
in_them
-
-
GL
कर्मसु
कर्मसु
कर्मन्{नपुं}{7;बहु}
कर्मन्{नपुं}{7;बहु}
-
-
अधिकरणम् 4
-
कर्मों_में
in_activities
-
-
GLL
अ-सक्तम्
-
अ-सक्त{पुं}{2;एक}/सक्त{नपुं}{1;एक}/सक्त{नपुं}{2;एक}
असक्त{पुं}{2;एक}
<न-सक्तं>Tn
न सक्तः = असक्तः तं असक्तं
समुच्चितम् 5
-
आसक्तिरहित
without_attraction
च{अव्य}
{अव्य}
-
-
विशेषणम् 8
-
और
also
-
-
L
उदासीनवत्
उदासीनवदासीनमसक्तं
उदासीनवत्{नपुं}{1;एक}/उदासीनवत्{नपुं}{2;एक}/उदासीनवत्{नपुं}{8;एक}
उदासीनवत्{अव्य}
-
-
क्रियाविशेषणम् 7
-
उदासीन_के_सदृश
as_neutral
उदासीनेन तुल्यं उदासीनवत्
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLLGGGLGG
आसीनम्
-
आसीन{पुं}{2;एक}
आस्{कृत्_प्रत्ययः:शानच्;आसँ;अदादिः;पुं}{2;एक}
-
-
समुच्चितम् 5
-
स्थित
situated
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझको_(परमात्मा_को)
me
-
-
G
तानि
तानि
तद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
तद्{नपुं}{1;बहु}
-
-
विशेषणम् 10
-
वे
all_those
-
-
GL
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{1;बहु}
-
-
कर्ता 12
-
कर्म
activities
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
नहीं
never
-
-
L
निबध्नन्ति
निबध्नन्ति
नि_बन्ध्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बाँधते
bind
-
-
LGGL