9.7.Aसर्व-भूतानि
9.7.Bसर्वभूतानि
9.7.Cसर्व-भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
9.7.Dभूत{नपुं}{1;बहु}
9.7.E<सर्व-भूतानि>K1
9.7.Fसर्वाणि च तानि भूतानि = सर्वभूतानि
9.7.Gकर्ता 6
9.7.H-
9.7.Iसब_भूत
9.7.Jall_created_entities
9.7.K-
9.7.L-
9.7.MGLGGL
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 6
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 6
-
प्रकृति_को
nature
-
-
LLG
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
enter
-
-
GL
मामिकाम्
मामिकाम्
मामिका{स्त्री}{2;एक}
मामिका{स्त्री}{2;एक}
-
-
षष्ठीसम्बन्धः 5
-
मेरी
unto_Me
मम इयं मामिका ताम्
-
GLG
कल्प-क्षये
कल्पक्षये
कल्प-क्षय{पुं}{7;एक}/क्षय{नपुं}{1;द्वि}/क्षय{नपुं}{2;द्वि}/क्षय{नपुं}{7;एक}/क्षय{नपुं}{8;द्वि}
क्षय{पुं}{7;एक}
<कल्प-क्षये>T6
कल्पस्य क्षयः = कल्पक्षयः तस्मिन् कल्पक्षये
अधिकरणम् 6
-
कल्पों_के_अन्त_में
at_the_end_of_the_millennium
-
-
GGLG
पुनः
पुनस्तानि
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 11
-
फिर
again
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGL
तानि
-
तद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
तद्{नपुं}{1;बहु}
-
-
कर्म 11
-
उनको
all_those
कल्प-आदौ
कल्पादौ
कल्प-आदि{पुं}{7;एक}
आदि{पुं}{7;एक}
<कल्प-आदौ>T6
कल्पस्य आदिः = कल्पादिः तस्मिन् कल्पादौ
अधिकरणम् 11
-
कल्पों_के_आदि_में
in_the_beginning_of_the_millennium
-
-
GGG
विसृजामि
विसृजाम्यहम्
वि_सृज्2{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
वि_सृज्{कर्तरि;लट्;उ;एक;परस्मैपदी;वि_सृजँ;तुदादिः}
-
-
-
-
रचता_हूँ
create
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 11
-
मैं
I