9.4.Aमया
9.4.Bमया
9.4.Cअस्मद्{3;एक}
9.4.Dअस्मद्{3;एक}
9.4.E-
9.4.F-
9.4.Gविशेषणम् 2
9.4.H-
9.4.Iमुझ
9.4.Jby_Me
9.4.K-
9.4.L-
9.4.MLG
अ-व्यक्त-मूर्तिना
-
अ-व्यक्त-मूर्ति{पुं}{3;एक}
अव्यक्त-मूर्ति{पुं}{3;एक}
<<न-व्यक्त>Tn-मूर्तिना>Bs6
न व्यक्ता = अव्यक्ता, अव्यक्ता मूर्तिः यस्य सः = अव्यक्तमूर्तिः तेन अव्यक्तमूर्तिना
कर्ता 6
-
निराकार_परमात्मा_से
unmanifested_form
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 5
-
यह
these
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{2;एक}
-
-
विशेषणम् 5
-
सब
all
-
-
GG
जगत्
जगदव्यक्तमूर्तिना
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 6
-
जगत्_(जल_से_बर्फ_के_सदृश)
cosmic_manifestation
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LLGGGGLG
ततम्
ततमिदं
तत्{पुं}{2;एक}/तत{पुं}{2;एक}/तत{नपुं}{1;एक}/तत{नपुं}{2;एक}
तत{नपुं}{1;एक}
-
-
कर्ता 7
-
परिपूर्ण
spread
-
-
LGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
चाहं
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
सर्व-भूतानि
सर्वभूतानि
सर्व-भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
सर्व-भूत{नपुं}{1;बहु}
<सर्व-भूतानि>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि
कर्ता 11
-
सब_भूत
all_living_entities
-
-
GLGGL
मत्-स्थानि
मत्स्थानि
अस्मद्-स्थ{नपुं}{1;बहु}/स्थ{नपुं}{2;बहु}/स्थ{नपुं}{8;बहु}/स्थानिन्{नपुं}{1;एक}/स्थानिन्{नपुं}{2;एक}
अस्मद्-स्थ{नपुं}{1;बहु}
<अस्मत्-स्थानि>U
मयि तिष्ठति = मत्स्थम् तानि मत्स्थानि
कर्तृसमानाधिकरणम् 11
-
मेरे_अन्तर्गत_संकल्प_के_आधार_स्थित
unto_Me
-
-
GGL
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
तेषु
तेष्ववस्थितः
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 16
-
उनमें
in_them
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
-
L
अवस्थितः
-
अवस्थित{पुं}{1;एक}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
स्थित
situated
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am