9.32.Aहि
9.32.Bहि
9.32.Cहि{अव्य}
9.32.Dहि{अव्य}
9.32.E-
9.32.F-
9.32.G-
9.32.H-
9.32.Iक्योंकि
9.32.Jcertainly
9.32.K-
9.32.L-
9.32.ML
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_son_of_Prtha
-
-
GL
स्त्रियः
स्त्रियो
स्त्री{स्त्री}{1;बहु}/स्त्री{स्त्री}{2;बहु}/स्त्री{स्त्री}{8;बहु}
स्त्री{स्त्री}{1;बहु}
-
-
समुच्चितम् 6
-
स्त्री
women
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
वैश्याः
वैश्यास्तथा
वैश्य{पुं}{1;बहु}/वैश्य{पुं}{8;बहु}
वैश्य{पुं}{1;बहु}
-
-
समुच्चितम् 6
-
वैश्य
mercantile_people
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
शूद्राः
शूद्रास्तेऽपि
शूद्र{पुं}{1;बहु}/शूद्र{पुं}{8;बहु}/शूद्रा{स्त्री}{1;बहु}/शूद्रा{स्त्री}{2;बहु}/शूद्रा{स्त्री}{8;बहु}
शूद्र{पुं}{1;बहु}
-
-
समुच्चितम् 6
-
शूद्र
lower-class_men
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGL
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 10
-
तथा
also
पाप-योनयः
पापयोनयः
पाप-योनि{पुं}{1;बहु}/योनि{पुं}{8;बहु}
पाप-योनि{पुं}{1;बहु}
<पाप-योनयः>Bs6
पापा योनिः यस्य सः = पापयोनिः ते पापयोनयः
समुच्चितम् 6
-
पापयोनि_चाण्डालादि
born_of_a_lower_family
-
-
GLGLG
ये
येऽपि
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 11
-
जो_(कोई)
anyone
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
भी
also
स्युः
स्युः
अस्2{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 8
-
हों
becomes
-
-
G
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 17
-
वे
they
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 11
-
भी
even
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 14
-
मेरी
unto_Me
-
-
G
व्यपाश्रित्य
व्यपाश्रित्य
व्यपाश्रित्य
वि_अप_आङ्_श्रि{कृत्_प्रत्ययः:ल्यप्;वि_अप_आङ्_श्रिञ्;भ्वादिः}
-
-
पूर्वकालः 17
-
शरण_होकर
particularly_taking_shelter
-
-
LGGL
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 16
-
परम
supreme
-
-
LG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 17
-
गति_को
destination
-
-
LL
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
-
GL
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
प्रतियोगी 24
-
फिर
again
-
-
LG
पुण्याः
पुण्या
पुण्या{स्त्री}{1;बहु}/पुण्या{स्त्री}{2;बहु}/पुण्या{स्त्री}{8;बहु}/पुण्1{कर्तरि;आशीर्लिङ्;म;एक;परस्मैपदी;पुणँ;तुदादिः}
पुण्य{पुं}{1;बहु}
-
-
विशेषणम् 20
-
पुण्यशील
righteous
पुण्यं एषां अस्तीति पुण्याः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
ब्राह्मणाः
ब्राह्मणाः
ब्राह्मण{पुं}{1;बहु}/ब्राह्मण{पुं}{8;बहु}/ब्राह्मणा{स्त्री}{1;बहु}/ब्राह्मणा{स्त्री}{2;बहु}/ब्राह्मणा{स्त्री}{8;बहु}
ब्राह्मण{पुं}{1;बहु}
-
-
समुच्चितम् 21
-
ब्राह्मण
brahmanas
-
-
GLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 24
-
तथा
also
राज-ऋषयः
राजर्षयस्तथा
राजा-ऋषि{पुं}{1;बहु}/ऋषि{पुं}{8;बहु}
राजन्-ऋषि{पुं}{1;बहु}
<राज-ऋषयः>K1
राजानः च ते ऋषयः च = राजर्षयः
समुच्चितम् 21
-
राजर्षि
saintly_kings
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLGLG
भक्ताः
भक्ता
भक्त{पुं}{1;बहु}/भक्त{पुं}{8;बहु}/भक्ता{स्त्री}{1;बहु}/भक्ता{स्त्री}{2;बहु}/भक्ता{स्त्री}{8;बहु}
भक्त{पुं}{1;बहु}
-
-
समुच्चितम् 21
-
भक्तजन
devotees
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
(पराम्_गतिम्_यान्ति)
-
(परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}_गतिम्/गति{स्त्री}{2;एक}_यान्ति/यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः})
(परा){स्त्री}{2;एक}_गति{स्त्री}{2;एक}_या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
(परम_गति_को_प्राप्त_होते_हैं)
go_to_the_supreme_destination
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्ता 26
-
क्या
how_much
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
अनुयोगी 18
-
(है)
is
अ-सुखम्
-
अ-सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
-सुख{पुं}{2;एक}
<न-सुखम्>Bsmn
न सुखं यस्मिन् सः = असुखः तम् असुखम्
समुच्चितम् 28
-
सुखरहित
sorrowful
(च)
-
(च{अव्य})
(च){अव्य}
-
-
विशेषणम् 31
-
(और)
and
अ-नित्यम्
अनित्यमसुखं
अ-नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
अनित्य{पुं}{2;एक}
<न-नित्यम्>Tn
न नित्यः = अनित्यः तम् अनित्यम्
समुच्चितम् 28
-
क्षणभंगुर
temporary
-
-
LGGLLG
इमम्
इमम्
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 31
-
इस
this
-
-
GL
लोकम्
लोकमिमं
लोक{पुं}{2;एक}
लोक{पुं}{2;एक}
-
-
कर्म 32
-
मनुष्य-शरीर_को
planet
-
-
GGGG
प्राप्य
प्राप्य
प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}/प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 35
-
प्राप्त_होकर
gaining
-
-
GL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 35
-
(तुम)
you
माम्
माम्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 35
-
मेरा
unto_Me
-
-
G
भजस्व
भजस्व
भज्1{कर्तरि;लोट्;म;एक;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लोट्;म;एक;आत्मनेपदी;भजँ;भ्वादिः}
-
-
-
-
भजन_कर
are_engaged_in_loving_service
-
-
LGL