9.30.Aअपि
9.30.Bअपि
9.30.Cअपि{अव्य}
9.30.Dअपि{अव्य}
9.30.E-
9.30.F-
9.30.Gसम्बन्धः 2
9.30.H-
9.30.Iभी
9.30.Jin_spite_of
9.30.K-
9.30.L-
9.30.MLL
चेत्
चेत्सुदुराचारो
चेत्{अव्य}
चेत्{अव्य}
-
-
सम्बन्धः 6
-
तो
although
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLGGG
सु-दुर्-आचारः
-
सु-{अव्य}-दुर्-आचार{पुं}{1;एक}
दुराचार{पुं}{1;एक}
<सु-<दुर्-आचारः>Bs6>Tp
दुष्टः आचारः यस्य सः = दुराचारः, सुष्ठुः दुराचारः = सुदुराचारः
कर्ता 6
-
अतिशय_दुराचारी
committing_the_most_abominable_actions
भजते
भजते
भज्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भजँ;भ्वादिः}
-
-
प्रतियोगी 1
-
भजता_है
engaged_in_devotional_service
-
-
LLG
माम्
मामनन्यभाक्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
GLGLG
अन्-अन्य-भाक्
-
अनन्य-भाज्{पुं}{1;एक}/भाज्{पुं}{8;एक}/भाज्{नपुं}{1;एक}/भाज्{नपुं}{2;एक}/भाज्{नपुं}{8;एक}
भाज्{पुं}{1;एक}
<न-<अन्य-भाक्>U>Tn
अन्यं भजतीति = अन्यभाक्, न अन्यभाक् = अनन्यभाक्
कर्तृसमानाधिकरणम् 6
-
अनन्यभाव_से_मेरा_भक्त_होकर
without_deviation
साधुः
साधुरेव
साधु{पुं}{1;एक}
साधु{पुं}{1;एक}
-
-
कर्ता 11
-
साधु
saint
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
certainly
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 11
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मन्तव्यः
मन्तव्यः
मन्तव्य{पुं}{1;एक}
मन्{कृत्_प्रत्ययः:तव्यत्;मनँ;दिवादिः;पुं}{1;एक}
-
-
-
-
माननेयोग्य_है
to_be_considered
-
-
GGG
सम्यक्
सम्यग्व्यवसितो
सम्यक्{अव्य}
सम्यक्{अव्य}
-
-
क्रियाविशेषणम् 16
-
यथार्थ
completely
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLLLG
व्यवसितः
-
व्यवसित{पुं}{1;एक}
वि_अव_सि{कृत्_प्रत्ययः:क्त;वि_अव_षिञ्;स्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
निश्चयवाला
situated
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 16
-
वह
he
-
-
G