9.29.Aसमः
9.29.Bसमोऽहं
9.29.Cसम{पुं}{1;एक}/सम{पुं}{1;एक}
9.29.Dसम{पुं}{1;एक}
9.29.E-
9.29.F-
9.29.Gकर्तृसमानाधिकरणम् 4
9.29.H-
9.29.Iसमभाव_से_व्यापक
9.29.Jequally_disposed
9.29.K-
9.29.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
9.29.MGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 4
-
मैं
I
सर्व-भूतेषु
सर्वभूतेषु
सर्व-भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{नपुं}{7;बहु}
<सर्व-भूतेषु>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषु सर्वभूतेषु
अधिकरणम् 4
-
सब_भूतों_में
to_all_living_entities
-
-
GLGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
no_one
-
-
L
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
मेरा
mine
-
-
G
द्वेष्यः
द्वेष्योऽस्ति
द्वेष्य{पुं}{1;एक}
द्वेष्य{पुं}{1;एक}
-
-
कर्ता 8
-
अप्रिय
hateful
द्वेष्टुं योग्यः द्वेष्यः
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
nor
-
-
L
प्रियः
प्रियः
प्री{नपुं}{5;एक}/प्री{नपुं}{6;एक}/प्रिय{पुं}{1;एक}
प्रिय{पुं}{1;एक}
-
-
कर्ता 11
-
प्रिय
dear
-
-
LG
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 17
-
जो_भक्त
those
-
-
G
भजन्ति
भजन्ति
भज्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
-
-
प्रतियोगी 13
-
भजते_हैं
render_transcendental_service
-
-
LGL
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
yet
-
-
L
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 16
-
मुझको
unto_Me
-
-
G
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
करणम् 16
-
प्रेम_से
in_devotion
-
-
GG
मयि
मयि
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 19
-
मुझमें
unto_Me
-
-
LL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 19
-
वे
such_persons
-
-
G
तेषु
तेषु
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 24
-
उनमें
in_them
-
-
GL
चाप्यहम्
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 21
-
भी
certainly
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 24
-
मैं
I