9.28.Aएवम्
9.28.B-
9.28.Cएवम्{अव्य}
9.28.Dएवम्{अव्य}
9.28.E-
9.28.F-
9.28.G-
9.28.H-
9.28.Iइस_प्रकार
9.28.Jthus
सन्न्यास-योग-युक्त-आत्मा
सन्न्यासयोगयुक्तात्मा
सन्न्यास-योग-युक्त-आत्मन्{पुं}{1;एक}
सन्न्यास-योग-युक्त-आत्मन्{पुं}{1;एक}
<<<संन्यास-योग>K3-युक्त>T3-आत्मा>Bs6
सन्न्यासः च असौ योगः = संन्यासयोगः, संन्यासयोगेन युक्तः = संन्यासयोगयुक्तः, संन्यासयोगयुक्तः आत्मा यस्य सः = संन्यासयोगयुक्तात्मा
विशेषणम् 3
-
जिसमें_समस्त_कर्म_मुझ_भगवान्_के_अर्पण_होते_हैं_ऐसे_संन्यासयोग_से_युक्त_चित्तवाला
having_the_mind_firmly_set_on_renunciation_and_yoga
-
-
GGLGLGGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 6
-
(तू)
you
शुभ-अ-शुभ-फलैः
शुभाशुभफलैरेवं
शुभ-अशुभ-फल{नपुं}{3;बहु}
शुभ-अशुभ-फल{नपुं}{3;बहु}
<<शुभ-<न-शुभ>Tn>Di-फलैः>T6
न शुभम् = अशुभम्, शुभं च अशुभं च = शुभाशुभे, शुभाशुभयोः फले येषां तानि = शुभाशुभफलानि तैः शुभाशुभफलैः
विशेषणम् 5
-
शुभाशुभ_फलरूप
good_and_evil_results
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLLLGGG
कर्म-बन्धनैः
कर्मबन्धनैः
कर्मन्-बन्धन{नपुं}{3;बहु}
कर्मन्-बन्धन{नपुं}{3;बहु}
<कर्म-बन्धनैः>K6
कर्माणि एव बन्धनानि = कर्मबन्धनानि तैः कर्मबन्धनैः
करणम् 6
-
कर्मबन्धन_से
bondage_of_action
-
-
GLGLG
मोक्ष्यसे
मोक्ष्यसे
मुच्1{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुच्1{कर्मणि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुह्1{भावे;लृट्;म;एक;आत्मनेपदी;मुहँ;दिवादिः}
मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जायगा
free
-
-
GLG
वि-मुक्तः
विमुक्तो
वि-मुक्त{पुं}{1;एक}
वि_मुच्{कृत्_प्रत्ययः:क्त;वि_मुचॢँ;तुदादिः;पुं}{1;एक}
<वि-मुक्तः>Bvp
विशेषेण मुक्तः यः सः = विमुक्तः
विशेषणम् 8
-
मुक्त_होकर
liberated
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 10
-
(तू)
you
माम्
मामुपैष्यसि
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 10
-
मुझको_ही
to_Me
-
-
GLGLL
उपैष्यसि
-
उप_इ1{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
उप_इ{कर्तरि;लृट्;म;एक;परस्मैपदी;उप_इण्;अदादिः}
-
-
-
-
प्राप्त_होगा
will_attain