9.25.Aयान्ति
9.25.Bयान्ति
9.25.Cयात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
9.25.Dया{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
9.25.E-
9.25.F-
9.25.G-
9.25.H-
9.25.Iप्राप्त_होते_हैं
9.25.Jachieve
9.25.K-
9.25.L-
9.25.MGL
देव-व्रताः
देवव्रता
देव-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
व्रत{पुं}{1;बहु}
<देव-व्रताः>Bs6
देवेषु व्रतं येषां ते = देवव्रताः
कर्ता 3
-
देवताओं_को_पूजनेवाले
worshipers_of_demigods
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLG
देवान्
देवान्पितॄन्यान्ति
देव{पुं}{2;बहु}
देव{पुं}{2;बहु}
-
-
कर्म 3
-
देवताओं_को
to_demigods
-
-
GGLGGL
पितॄन्
-
पितृ{पुं}{2;बहु}
पितृ{पुं}{2;बहु}
-
-
कर्म 6
-
पितरों_को
to_ancestors
यान्ति
-
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
पितृ-व्रताः
पितृव्रताः
पितृ-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
व्रत{पुं}{1;बहु}
<पितृ-व्रताः>Bs6
पितृषु व्रतं येषां ते = पितृव्रताः
कर्ता 6
-
पितरों_को_पूजनेवाले
worshippers_of_the_ancestors
-
-
LGLG
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{2;बहु}
-
-
कर्म 9
-
भूतों_को
to_ghosts_and_spirits
-
-
GGL
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
-
GL
भूत-इज्याः
भूतेज्या
भूत-इज्य{पुं}{1;बहु}/इज्य{पुं}{8;बहु}/इज्या{स्त्री}{1;बहु}/इज्या{स्त्री}{2;बहु}/इज्या{स्त्री}{8;बहु}
इज्य{पुं}{1;बहु}
<भूत-इज्याः>Bs6
भुतेषु इज्या येषां ते = भूतेज्याः
कर्ता 9
-
भूतों_को_पूजनेवाले
worshipers_of_ghosts_and_spirits
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
-
GL
मत्-याजिनः
मद्याजिनोऽपि
अस्मद्-याजि{नपुं}{5;एक}/याजि{नपुं}{6;एक}/याजिन्{पुं}{1;बहु}/याजिन्{पुं}{2;बहु}/याजिन्{पुं}{5;एक}/याजिन्{पुं}{6;एक}/याजिन्{पुं}{8;बहु}/याजिन्{नपुं}{5;एक}/याजिन्{नपुं}{6;एक}/याजिन{पुं}{1;एक}
याजिन्{पुं}{1;बहु}
<अस्मत्-याजिनः>U
मां यजन्तीति = मद्याजिनः
कर्ता 13
-
मेरा_पूजन_करनेवाले_भक्त
my_devotees
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 11
-
ही
also
माम्
माम्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
G