9.24.Aअहम्
9.24.Bअहं
9.24.Cअस्मद्{1;एक}
9.24.Dअस्मद्{1;एक}
9.24.E-
9.24.F-
9.24.Gकर्ता 9
9.24.H-
9.24.Iमैं
9.24.JI
9.24.K-
9.24.L-
9.24.MLG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
surely
-
-
L
सर्व-यज्ञानाम्
सर्वयज्ञानां
सर्व-यज्ञ{पुं}{6;बहु}
यज्ञ{पुं}{6;बहु}
<सर्व-यज्ञानाम्>K1
सर्वे च ते यज्ञाश्च = सर्वयज्ञाः तेषां सर्वयज्ञानाम्
षष्ठीसम्बन्धः 5
-
सम्पूर्ण_यज्ञों_का
of_all_sacrifices
-
-
GLGGG
भोक्ता
भोक्ता
भोक्ता{स्त्री}{1;एक}/भुज्1{भावे;लुट्;प्र;एक;आत्मनेपदी;भुजोँ;तुदादिः}/भुज्2{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}/भुज्2{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कृत्_प्रत्ययः:तृच्;भुजँ;रुधादिः;पुं}{1;एक}
-
-
समुच्चितम् 6
-
भोक्ता
enjoyer
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 9
-
और
and
-
-
L
प्रभुः
प्रभुरेव
प्रभु{पुं}{1;एक}
प्रभु{पुं}{1;एक}
-
-
समुच्चितम् 6
-
स्वामी
Lord
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
also
च{अव्य}
{अव्य}
-
-
-
-
भी
and
-
-
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
-
L
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
-
L
माम्
मामभिजानन्ति
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 15
-
मुझको_(परमेश्वर_को)
me
-
-
GLLGGL
अभिजानन्ति
-
अभि_ज्ञा2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ज्ञा;क्र्यादिः}
अभि_ज्ञा{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अभि_ज्ञा;क्र्यादिः}
-
-
-
-
जानते
know
तत्त्वेन
तत्त्वेनातश्च्यवन्ति
तत्त्व{नपुं}{3;एक}/तत्त्व{नपुं}{3;एक}
तत्त्व{नपुं}{3;एक}
-
-
करणम् 15
-
तत्त्व_से
in_reality
तस्य भावः तत्त्वं तेन
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLGL
अतः
-
अतः{अव्य}
अतः{अव्य}
-
-
हेतुः 18
-
इसीसे
therefore
च्यवन्ति
-
च्यवन्ति
च्यु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;च्युङ्;भ्वादिः}
-
-
-
-
गिरते_हैं
fall_down
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
कर्ता 15
-
वे
they
-
-
G