9.23.Aकौन्तेय
9.23.Bकौन्तेय
9.23.Cकौन्तेय{पुं}{8;एक}
9.23.Dकौन्तेय{पुं}{8;एक}
9.23.E-
9.23.F-
9.23.Gसम्बोध्यः 10
9.23.H-
9.23.Iहे_अर्जुन
9.23.JO_son_of_Kunti
9.23.K-
9.23.L-
9.23.MGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
-
-
यद्यपि
also
श्रद्धया
श्रद्धयान्विताः
श्रद्धा{स्त्री}{3;एक}
श्रद्धा{स्त्री}{3;एक}
-
-
करणम् 4
-
श्रद्धा_से
faith
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLG
अन्विताः
-
अन्वित{पुं}{1;बहु}/अन्वित{पुं}{8;बहु}/अन्विता{स्त्री}{1;बहु}/अन्विता{स्त्री}{2;बहु}/अन्विता{स्त्री}{8;बहु}
अन्वित{पुं}{1;बहु}
-
-
विशेषणम् 6
-
युक्त
with
ये
येऽप्यन्यदेवता
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 11
-
जो_(सकाम)
those
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLGLG
भक्ताः
भक्ता
भक्त{पुं}{1;बहु}/भक्त{पुं}{8;बहु}/भक्ता{स्त्री}{1;बहु}/भक्ता{स्त्री}{2;बहु}/भक्ता{स्त्री}{8;बहु}
भक्त{पुं}{1;बहु}
-
-
समुच्चितम् 7
-
भक्त
devotees
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 10
-
(और)
and
अन्य-देवताः
-
अन्यदेवत{पुं}{1;बहु}/अन्यदेवत{पुं}{8;बहु}/अन्यदेवता{स्त्री}{1;बहु}/अन्यदेवता{स्त्री}{2;बहु}/अन्यदेवता{स्त्री}{8;बहु}
अन्य-देवता{स्त्री}{1;बहु}
<अन्य-देवताः>K1
अन्याश्च ताः देवताश्च = अन्यदेवताः
समुच्चितम् 7
-
दूसरे_देवतायें
other_demigods
(माम्)
-
(अस्मद्{2;एक})
(अस्मद्){2;एक}
-
-
कर्म 10
-
(मुझको)
unto_Me
यजन्ते
यजन्ते
यज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
यज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
-
-
प्रतियोगी 5
-
पूजते_हैं
worship
-
-
LGG
ते
तेऽपि
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 15
-
वे
they
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
also
माम्
मामेव
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 15
-
मुझको
me
-
-
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 15
-
ही
even
यजन्ति
यजन्त्यविधिपूर्वकम्
यजत्{नपुं}{1;बहु}/यजत्{नपुं}{2;बहु}/यजत्{नपुं}{8;बहु}/यजन्ती{स्त्री}{8;एक}/यज्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;यजँ;भ्वादिः}
यज्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;यजँ;भ्वादिः}
-
-
-
-
पूजते_हैं
sacrifice
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLLLGLL
अ-विधि-पूर्वकम्
-
अ-विधि-पूर्वकम्
-विधि-पूर्वक{अव्य}
<न-<विधि-पूर्वकम्>Bs6>Tn
विधिः पूर्वकं यस्य = विधिपूर्वकम्, न विधिपूर्वकं = अविधिपूर्वकम्
क्रियाविशेषणम् 15
-
अविधिपूर्वक
in_a_wrong_way