9.21.Aते
9.21.Bते
9.21.Cतद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
9.21.Dतद्{पुं}{1;बहु}
9.21.E-
9.21.F-
9.21.Gकर्ता 9
9.21.H-
9.21.Iवे
9.21.Jthey
9.21.K-
9.21.L-
9.21.MG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 4
-
उस
that
-
-
G
भुक्त्वा
भुक्त्वा
भुक्त्वा
भुज्{कृत्_प्रत्ययः:क्त्वा;भुजँ;रुधादिः}
-
-
पूर्वकालः 9
-
भोगकर
enjoying
-
-
GG
स्वर्ग-लोकम्
स्वर्गलोकं
स्वर्गलोक{पुं}{2;एक}
लोक{पुं}{2;एक}
<स्वर्ग-लोकम्>K1
स्वर्गश्चासौ लोकश्च = स्वर्गलोकः तं स्वर्गलोकम्
कर्म 5
-
स्वर्गलोक_को
heaven
-
-
GLGG
विशालम्
विशालं
विशाल{पुं}{2;एक}/विशाल{नपुं}{1;एक}/विशाल{नपुं}{2;एक}
विशाल{पुं}{2;एक}
-
-
विशेषणम् 4
-
विशाल
vast
-
-
LGG
क्षीणे
क्षीणे
क्षीण{पुं}{7;एक}/क्षीण{नपुं}{1;द्वि}/क्षीण{नपुं}{2;द्वि}/क्षीण{नपुं}{7;एक}/क्षीण{नपुं}{8;द्वि}/क्षीणा{स्त्री}{1;द्वि}/क्षीणा{स्त्री}{2;द्वि}/क्षीणा{स्त्री}{8;एक}/क्षीणा{स्त्री}{8;द्वि}
क्षी{कृत्_प्रत्ययः:क्त;क्षीष्;क्र्यादिः;नपुं}{7;एक}
-
-
भावलक्षणसप्तमी_पूर्वकालः 9
-
क्षीण_होनेपर
being_exhausted
-
-
GG
पुण्ये
पुण्ये
पुण्य{नपुं}{1;द्वि}/पुण्य{नपुं}{2;द्वि}/पुण्य{नपुं}{7;एक}/पुण्य{नपुं}{8;द्वि}/पुण्या{स्त्री}{1;द्वि}/पुण्या{स्त्री}{2;द्वि}/पुण्या{स्त्री}{8;एक}/पुण्या{स्त्री}{8;द्वि}/पुण्1{भावे;लट्;उ;एक;आत्मनेपदी;पुणँ;तुदादिः}
पुण्य{नपुं}{7;एक}
-
-
कर्ता 7
-
पुण्य
merits
-
-
GG
मर्त्य-लोकम्
मर्त्यलोकं
मर्त्यलोक{पुं}{2;एक}
लोक{पुं}{2;एक}
<मर्त्य-लोकम्>T6
मर्त्यानां लोकः = मर्त्यलोकः तं मर्त्यलोकम्
कर्म 9
-
मृत्युलोक_को
mortal_earth
-
-
GLGG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}/विशत्{नपुं}{8;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
-
-
प्राप्त_होते_हैं
fall_down
-
-
LGL
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 9
-
इस_प्रकार
thus
-
-
GG
त्रयी-धर्मम्
त्रयीधर्ममनुप्रपन्ना
त्रयीधर्म{पुं}{2;एक}
धर्म{पुं}{2;एक}
<त्रयी-धर्मम्>Tds
त्रयाणां धर्माणां समाहारः = त्रिधर्मं तदेव त्रैधर्म्यं
कर्म 12
-
तीनों_वेदों_में_कहे_हुए_सकाम_कर्म_का
the_three_doctrines_i.e.,_Vedas
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGGGLGLGG
अनुप्रपन्नाः
-
अनुप्रपन्न{पुं}{1;बहु}/अनुप्रपन्न{पुं}{8;बहु}/अनुप्रपन्ना{स्त्री}{1;बहु}/अनुप्रपन्ना{स्त्री}{2;बहु}/अनुप्रपन्ना{स्त्री}{8;बहु}
अनुप्रपन्न{पुं}{1;बहु}
-
-
विशेषणम् 14
-
आश्रय_लेनेवाले
following
गत-आगतम्
गतागतं
गत-आगत{पुं}{2;एक}/आगत{नपुं}{1;एक}/आगत{नपुं}{2;एक}
आगत{पुं}{2;एक}
<गत-आगतं>Ds
गतं च आगतं च = गतागतं
कर्म 16
-
बार-बार_आवागमन_को
death_and_birth
-
-
LGLG
*काम-कामाः
कामकामा
काम-काम{पुं}{1;बहु}/काम{पुं}{8;बहु}/कामा{स्त्री}{1;बहु}/कामा{स्त्री}{2;बहु}/कामा{स्त्री}{8;बहु}
काम{पुं}{1;बहु}
<काम-कामाः>T6
कामानाम् कामः = कामकामः ते कामकामाः
विशेषणम् 14
-
भोगों_की_कामनावाले
desiring_sense_enjoyments
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
लभन्ते
लभन्ते
लभ्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
प्राप्त_होते_हैं
attain
-
-
LGG