9.20.Aत्रै-विद्याः
9.20.Bत्रैविद्या
9.20.Cत्रैविद्य{पुं}{1;बहु}/त्रैविद्य{पुं}{8;बहु}
9.20.Dत्रैविद्य{पुं}{1;बहु}
9.20.E<त्रै-विद्याः>Bs6
9.20.Fतिस्रः विद्याः यस्य सः = त्रैविद्याः
9.20.Gविशेषणम् 3
9.20.H-
9.20.Iतीनों_वेदों_से_विधान_किये_सकाम_कर्मों_को_करनेवाले
9.20.Jthe_knowers_of_the_three_Vedas
9.20.K-
9.20.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
9.20.MGGG
सोम-पाः
सोमपाः
सोमप{पुं}{1;बहु}/सोमप{पुं}{8;बहु}/सोमपा{पुं}{1;एक}/सोमपा{पुं}{1;बहु}/सोमपा{पुं}{8;एक}/सोमपा{पुं}{8;बहु}/सोमपा{स्त्री}{1;एक}/सोमपा{स्त्री}{1;बहु}/सोमपा{स्त्री}{2;बहु}/सोमपा{स्त्री}{8;एक}/सोमपा{स्त्री}{8;बहु}
सोम-पा{पुं}{1;बहु}
<सोम-पाः>U
सोमं पिबन्तीति = सोमपाः
विशेषणम् 3
-
सोमरस_को_पीनेवाले
drinkers_of_soma_juice
-
-
GLG
पूत-पापाः
पूतपापा
पूतपाप{पुं}{1;बहु}/पूतपाप{पुं}{8;बहु}/पूतपापा{स्त्री}{1;एक}/पूतपापा{स्त्री}{1;बहु}/पूतपापा{स्त्री}{8;एक}/पूतपापा{स्त्री}{8;बहु}
पूत-पाप{पुं}{1;बहु}
<पूत-पापाः>Bs6
पूतं पापं येषां ते = पूतपापाः
कर्ता 8
-
पापरहित_पुरुष
purified_from_sins
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
G
यज्ञैः
यज्ञैरिष्ट्वा
यज्ञ{पुं}{3;बहु}
यज्ञ{पुं}{3;बहु}
-
-
करणम् 6
-
यज्ञों_के_द्वारा
with_sacrifices
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGG
इष्ट्वा
-
यज्1{कृत्_प्रत्ययः:क्त्वा;यजँ;भ्वादिः}
यज्{कृत्_प्रत्ययः:क्त्वा;यजँ;भ्वादिः}
-
-
पूर्वकालः 8
-
पूजकर
after_worshiping
स्वर्-गतिम्
स्वर्गतिं
स्वर्-गति{स्त्री}{2;एक}
स्वर्-गति{स्त्री}{2;एक}
<स्वर-गतिं>T6
स्वर्गस्य गतिः = स्वर्गतिः तम् स्वर्गतिं
कर्म 8
-
स्वर्ग_की_प्राप्ति
passage_to_heaven
-
-
GLG
प्रार्थयन्ते
प्रार्थयन्ते
प्र_अर्थ1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;अर्थ;चुरादिः}
प्र_अर्थ{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_अर्थ;चुरादिः}
-
-
-
-
चाहते_हैं
pray
-
-
GLGG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
कर्ता 16
-
वे_(पुरुष)
they
-
-
G
पुण्यम्
पुण्यमासाद्य
पुण्य{नपुं}{1;एक}/पुण्य{नपुं}{2;एक}
पुण्य{पुं}{2;एक}
-
-
विशेषणम् 11
-
अपने_पुण्यों_के_फलरुप
virtue
-
-
GGGGL
सुर-इन्द्र-लोकम्
सुरेन्द्रलोकमश्नन्ति
सुर-इन्द्र-लोक{पुं}{2;एक}/लोक{नपुं}{1;एक}/लोक{नपुं}{2;एक}
सुर-इन्द्र-लोक{पुं}{2;एक}
<<सुर-इन्द्र>T6-लोकम्>T6
सुराणाम् इन्द्रः = सुरेन्द्रः, सुरेन्द्रस्य लोकः = सुरेन्द्रलोकः तम् सुरेन्द्रलोकम्
कर्म 12
-
स्वर्गलोक_को
the_world_of_Indra
-
-
LGLGGGGL
आसाद्य
-
आसाद्य{पुं}{8;एक}/आसाद्य{नपुं}{8;एक}
आङ्_सद्{कृत्_प्रत्ययः:ल्यप्;आङ्_षदॢँ;भ्वादिः}
-
-
पूर्वकालः 16
-
प्राप्त_होकर
enjoying
दिवि
-
दिव्{स्त्री}{7;एक}
दिव्{स्त्री}{7;एक}
-
-
अधिकरणम् 16
-
स्वर्ग_में
in_heaven
दिव्यान्
दिव्यान्दिवि
दिव्य{पुं}{2;बहु}
दिव्य{पुं}{2;बहु}
-
-
विशेषणम् 15
-
दिव्य
celestial
दिवि स्वर्गे भवाः दिव्याः तान् दिव्यान्
-
GGLL
देव-भोगान्
देवभोगान्
देव-भोग{पुं}{2;बहु}
देव-भोग{पुं}{2;बहु}
<देव-भोगान्>T6
देवानां भोगः = देवभोगः तान् देवभोगान्
कर्म 16
-
देवताओं_के_भोगों_को
pleasures_of_the_gods
-
-
GLGG
अश्नन्ति
-
अश्नत्{नपुं}{1;बहु}/अश्नत्{नपुं}{2;बहु}/अश्नत्{नपुं}{8;बहु}/अश्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अशँ;क्र्यादिः}
अश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अशँ;क्र्यादिः}
-
-
-
-
भोगते_हैं
enjoy