9.18.Aगतिः
9.18.Bगतिर्भर्ता
9.18.Cगति{स्त्री}{1;एक}
9.18.Dगति{स्त्री}{1;एक}
9.18.E-
9.18.F-
9.18.Gसमुच्चितम् 13
9.18.H-
9.18.Iप्राप्त_होनेयोग्य_परमधाम
9.18.Jgoal
9.18.Kगम्यते इति गतिः प्राप्यं वस्तु
9.18.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
9.18.MLGGG
भर्ता
-
भर्तृ{पुं}{1;एक}/भृ1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;भृञ्;भ्वादिः}/भृ1{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;भृञ्;भ्वादिः}/भृ1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;भृञ्;भ्वादिः}/भृ2{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुभृञ्;जुहोत्यादिः}
भर्तृ{पुं}{1;एक}
-
-
समुच्चितम् 13
-
भरण-पोषण_करनेवाला
sustainer
प्रभुः
प्रभुः
प्रभु{पुं}{1;एक}
प्रभु{पुं}{1;एक}
-
-
समुच्चितम् 13
-
सबका_स्वामी
Lord
-
-
LG
साक्षी
साक्षी
साक्षिन्{पुं}{1;एक}
साक्षिन्{पुं}{1;एक}
-
-
समुच्चितम् 13
-
शुभाशुभ_का_देखनेवाला
witness
-
-
GG
निवासः
निवासः
निवास{पुं}{1;एक}
निवास{पुं}{1;एक}
-
-
समुच्चितम् 13
-
निवास
abode
-
-
LGG
शरणम्
शरणं
शरण{नपुं}{1;एक}/शरण{नपुं}{2;एक}
शरण{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
शरण_लेने_योग्य
refuge
-
-
LLG
सुहृत्
सुहृत्
सुहृद्{नपुं}{1;एक}/सुहृद्{नपुं}{8;एक}
सुहृद्{पुं}{1;एक}
-
-
समुच्चितम् 13
-
प्रत्युपकार_न_चाहकर_हित_करनेवाला
most_intimate_friend
-
-
LL
प्रभवः
प्रभवः
प्रभु{पुं}{1;बहु}/प्रभव{पुं}{1;एक}
प्रभव{पुं}{1;एक}
-
-
समुच्चितम् 13
-
सबकी_उत्पत्ति
creation
प्रभवत्यस्मादिति प्रभवः सृष्टिकर्ता
-
LLG
प्रलयः
प्रलयः
प्रलय{पुं}{1;एक}
प्रलय{पुं}{1;एक}
-
-
समुच्चितम् 13
-
प्रलय_का_हेतु
dissolution
प्रलीयतेऽस्मिन्निति प्रलयः प्रलयकर्ता
-
LLG
स्थानम्
स्थानं
स्थान{नपुं}{1;एक}/स्थान{नपुं}{2;एक}
स्थान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
स्थिति_का_आधार
ground
तिष्ठत्यास्मिन्निति स्थानम्
-
GG
निधानम्
निधानं
निधान{नपुं}{1;एक}/निधान{नपुं}{2;एक}
निधान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
निधान
resting_place
निधीयते अस्मिन्निति निधानम्
-
LGG
बीजम्
बीजमव्ययम्
बीज{नपुं}{1;एक}/बीज{नपुं}{2;एक}
बीज{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
कारण
seed
-
-
GGGLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{नपुं}{1;एक}
<न-व्ययम्>Bsmn
न व्ययम् यस्य तत् = अव्ययम्
विशेषणम् 15
-
अविनाशी
imperishable