9.17.Aअहम्
9.17.B-
9.17.Cअस्मद्{1;एक}
9.17.Dअस्मद्{1;एक}
9.17.E-
9.17.F-
9.17.Gकर्ता 9
9.17.H-
9.17.Iमैं
9.17.JI
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{नपुं}{6;एक}
-
-
विशेषणम् 3
-
इस
of_this
जगतः
जगतो
जगत्{पुं}{1;बहु}/जगत्{पुं}{2;बहु}/जगत्{पुं}{5;एक}/जगत्{पुं}{6;एक}/जगत्{नपुं}{5;एक}/जगत्{नपुं}{6;एक}
जगत्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
सम्पूर्ण_जगत्_का
of_the_universe
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
धाता
धाता
धाता{स्त्री}{1;एक}/धातृ{पुं}{1;एक}/धा1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुधाञ्;जुहोत्यादिः}/धा1{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;डुधाञ्;जुहोत्यादिः}/धा1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;डुधाञ्;जुहोत्यादिः}/धे1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;धेट्;भ्वादिः}/धे1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;धेट्;भ्वादिः}
धातृ{पुं}{1;एक}
-
-
समुच्चितम् 7
-
धाता_अर्थात्_धारण_करनेवाला_एवं_कर्मों_के_फल_को_देनेवाला
supporter
-
-
GG
पिता
पिताहमस्य
पितृ{पुं}{1;एक}
पितृ{पुं}{1;एक}
-
-
समुच्चितम् 7
-
पिता
father
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGL
माता
माता
मातृ{स्त्री}{1;एक}
मातृ{स्त्री}{1;एक}
-
-
समुच्चितम् 7
-
माता
mother
-
-
GG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 9
-
(और)
and
पितामहः
पितामहः
पितामह{पुं}{1;एक}
पितामह{पुं}{1;एक}
-
-
समुच्चितम् 7
-
पितामह
grandfather
-
-
LGLG
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 19
-
(मैं)
I
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
वेद्यम्
वेद्यं
वेद्य{पुं}{2;एक}/वेद्य{नपुं}{1;एक}/वेद्य{नपुं}{2;एक}
विद्{कृत्_प्रत्ययः:ण्यत्;विदँ;अदादिः;नपुं}{2;एक}
-
-
समुच्चितम् 17
-
जाननेयोग्य
what_is_to_be_known
वेदितुं योग्यं वेद्यं ज्ञेयम्
-
GG
पवित्रम्
पवित्रमोङ्कार
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
समुच्चितम् 17
-
पवित्र
that_which_purifies
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
LGGGGL
*ओङ्कारः
-
ओङ्कार{पुं}{1;एक}
ओङ्कार{पुं}{1;एक}
-
-
समुच्चितम् 17
-
ऊँकार
the_syllable_om
*ऋक्
ऋक्साम
ऋच्{स्त्री}{1;एक}
ऋक्{स्त्री}{1;एक}
-
-
समुच्चितम् 17
-
ऋग्वेद
the_Rg_Veda
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGL
साम
-
साम{पुं}{8;एक}/साम{नपुं}{8;एक}/सामन्{नपुं}{1;एक}/सामन्{नपुं}{2;एक}/सामन्{नपुं}{8;एक}
सामन्{नपुं}{1;एक}
-
-
समुच्चितम् 17
-
सामवेद
the_Sama_Veda
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 19
-
और
and
-
-
L
यजुः
यजुरेव
यजुस्{नपुं}{1;एक}/यजुस्{नपुं}{2;एक}/यजुस्{नपुं}{8;एक}
यजुस्{नपुं}{1;एक}
-
-
समुच्चितम् 17
-
यजुर्वेद
the_Yajur_Veda
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGL
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am