9.16.Aअहम्
9.16.Bअहं
9.16.Cअस्मद्{1;एक}
9.16.Dअस्मद्{1;एक}
9.16.E-
9.16.F-
9.16.Gकर्ता 3
9.16.H-
9.16.Iमैं
9.16.JI
9.16.K-
9.16.L-
9.16.MLG
क्रतुः
क्रतुरहं
क्रतु{पुं}{1;एक}
क्रतु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 3
-
क्रतु
ritual
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 6
-
मैं
I
यज्ञः
यज्ञः
यज्ञ{पुं}{1;एक}
यज्ञ{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
यज्ञ
sacrifice
-
-
GG
स्वधा
स्वधाहमहमौषधम्
स्वधा{अव्य}/स्वधा{स्त्री}{1;एक}
स्वधा{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
स्वधा
oblation
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGLGGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 12
-
मैं
I
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
औषधम्
-
औषध{पुं}{2;एक}/औषध{नपुं}{1;एक}/औषध{नपुं}{2;एक}
औषध{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
ओषधि
healing_herb
मन्त्रः
मन्त्रोऽहमहमेवाज्यमहमग्निरहं
मन्त्र{पुं}{1;एक}
मन्त्र{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
मन्त्र
transcendental_chant
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLGGGGLGGLLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 18
-
मैं
I
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 22
-
ही
certainly
आज्यम्
-
आज्य{नपुं}{1;एक}/आज्य{नपुं}{2;एक}
आज्य{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 18
-
घृत
melted_butter
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 25
-
मैं
I
अग्निः
-
अग्नि{पुं}{1;एक}
अग्नि{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 21
-
अग्नि
fire
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 21
-
मैं
I
हुतम्
हुतम्
हुत{पुं}{2;एक}/हुत{नपुं}{1;एक}/हुत{नपुं}{2;एक}
हु{कृत्_प्रत्ययः:क्त;हु;जुहोत्यादिः;नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 25
-
हवनरूप_क्रिया
offering
-
-
LL