9.15.Aअन्ये
9.15.B-
9.15.Cअन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{नपुं}{8;द्वि}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{8;एक}/अन्या{स्त्री}{8;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
9.15.Dअन्य{पुं}{1;बहु}
9.15.E-
9.15.F-
9.15.Gकर्ता 6
9.15.H-
9.15.Iदूसरे_ज्ञानयोगी
9.15.Jothers
माम्
मामुपासते
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
me
-
-
GLGLG
ज्ञान-यज्ञेन
ज्ञानयज्ञेन
ज्ञान-यज्ञ{पुं}{3;एक}
ज्ञान-यज्ञ{पुं}{3;एक}
<ज्ञान-यज्ञेन>K6
ज्ञानमेव यज्ञः = ज्ञानयज्ञः तेन ज्ञानयज्ञेन
करणम् 5
-
ज्ञानयज्ञ_के_द्वारा
by_cultivation_of_knowledge
-
-
GLGGL
एकत्वेन
एकत्वेन
एकत्व{नपुं}{3;एक}/एकत्व{नपुं}{3;एक}
एकत्व{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 6
-
अभिन्न-भाव_से
in_oneness
एकस्य भावः एकत्वं तेन
-
GGGL
यजन्तः
यजन्तो
यजत्{पुं}{1;बहु}/यजत्{पुं}{8;बहु}
यज्{कृत्_प्रत्ययः:शतृ;यजँ;भ्वादिः;पुं}{1;बहु}
-
-
समानकालः 6
-
पूजन_करते_हुए
worshiping
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGG
(उपासते)
-
(उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः})
(उप_आस्){कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
(उपासना_करते_हैं)
worship
अपि_च
चाप्यन्ये
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
-
-
और_भी
certainly_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGG
(अन्ये)
-
(अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{नपुं}{8;द्वि}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{8;एक}/अन्या{स्त्री}{8;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः})
(अन्य){पुं}{1;बहु}
-
-
कर्ता 12
-
(दूसरे_मनुष्य)
others
बहुधा
बहुधा
बहुधा{अव्य}
बहुधा{अव्य}
-
-
क्रियाविशेषणम् 12
-
बहुत_प्रकार_से_स्थित
diversity
-
-
LLG
विश्वतः-मुखम्
विश्वतोमुखम्
विश्वतर्-मुख{पुं}{2;एक}/मुख{नपुं}{1;एक}/मुख{नपुं}{2;एक}
विश्वतः-मुख{पुं}{2;एक}
<विश्वतः-मुखम्>Bs6
विश्वतः मुखम् यस्य सः = विश्वतोमुखः तम् विश्वतोमुखम्
कर्म 12
-
मुझ_विराट्स्वरूप_परमेश्वर_की
in_the_universal_form
-
-
GLGLL
पृथक्त्वेन
पृथक्त्वेन
पृथक्त्व{नपुं}{3;एक}
पृथक्त्व{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 12
-
पृथक्-भाव_से
in_duality
पृथक् भावः पृथक्त्वं तेन
-
LGGL
उपासते
-
उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः}
उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
उपासना_करते_हैं
worship