9.14.Aदृढ-व्रताः
9.14.Bदृढव्रताः
9.14.Cदृढ-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
9.14.Dदृढ-व्रत{पुं}{1;बहु}
9.14.E<दृढ-व्रताः>Bs6
9.14.Fदृढम् व्रतम् यस्य सः = दृढव्रतः ते दृढव्रताः
9.14.Gकर्ता 12
9.14.H-
9.14.Iदृढ़_निश्चयवाले_भक्तजन
9.14.Jwith_determination
9.14.K-
9.14.L-
9.14.MLGLG
सततम्
सततं
सततम्{अव्य}/सतत{पुं}{2;एक}/सतत{नपुं}{1;एक}/सतत{नपुं}{2;एक}
सततम्{अव्य}
-
-
क्रियाविशेषणम् 12
-
निरन्तर
always
-
-
LLG
कीर्तयन्तः
कीर्तयन्तो
कीर्तयत्{पुं}{1;बहु}/कीर्तयत्{पुं}{8;बहु}
कृत्{कृत्_प्रत्ययः:शतृ;कृतँ;चुरादिः;पुं}{1;बहु}
-
-
समुच्चितम् 4
-
मेरे_नाम_और_गुणों_का_कीर्तन_करते_हुए
chanting
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
-
च{अव्य}
{अव्य}
-
-
समानकालः 12
-
तथा
also
यतन्तः
यतन्तश्च
यतन्तः
यत्{कृत्_प्रत्ययः:शतृ;यतीँ;भ्वादिः;पुं}{1;बहु}
-
-
समुच्चितम् 4
-
यत्न_करते_हुए
fully_endeavoring
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 8
-
मुझको
unto_Me
-
-
G
नमस्यन्तः
नमस्यन्तश्च
नमस्यन्तः
नमस्य{कृत्_प्रत्ययः:शतृ;नमस्य;नामधातु;पुं}{1;बहु}
-
-
समुच्चितम् 4
-
नमस्कार_करते_हुए
offering_obeisances
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGL
नित्य-युक्ताः
नित्ययुक्ता
नित्ययुक्ता{स्त्री}{1;बहु}/नित्ययुक्ता{स्त्री}{2;बहु}/नित्ययुक्ता{स्त्री}{8;बहु}
नित्य-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;बहु}
<नित्य-युक्ताः>K1
नित्यं युक्ताः = नित्ययुक्ताः
कर्तृसमानाधिकरणम् 12
-
सदा_मेरे_ध्यान_में_युक्त_होकर
perpetually_engaged
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GLGG
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
करणम् 12
-
अनन्य_प्रेम_से
in_devotion
-
-
GG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मेरी
unto_Me
-
-
G
उपासते
उपासते
उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः}
उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
उपासना_करते_हैं
worship
-
-
LGLG