9.13.Aतु
9.13.B-
9.13.Cतु{अव्य}
9.13.Dतु{अव्य}
9.13.E-
9.13.F-
9.13.G-
9.13.H-
9.13.Iपरंतु
9.13.Jbut
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
हे_कुन्तीपुत्र
O_son_of_Prtha
-
-
GL
दैवीम्
दैवीं
दैवी{स्त्री}{2;एक}
दैवी{स्त्री}{2;एक}
-
-
विशेषणम् 4
-
दैवी
divine
देवानां इयं दैवी ताम्
-
GG
प्रकृतिम्
प्रकृतिमाश्रिताः
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 5
-
प्रकृति_के
nature
-
-
LLGGLG
आश्रिताः
-
आश्रित{पुं}{1;बहु}/आश्रित{पुं}{8;बहु}/आश्रिता{स्त्री}{1;बहु}/आश्रिता{स्त्री}{2;बहु}/आश्रिता{स्त्री}{8;बहु}/आश्रिता{स्त्री}{1;बहु}/आश्रिता{स्त्री}{2;बहु}/आश्रिता{स्त्री}{8;बहु}
आङ्_श्रि{कृत्_प्रत्ययः:क्त;आङ्_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 6
-
आश्रित
taken_shelter_of
महत्-आत्मानः
महात्मानस्तु
महत्-आत्मन्{पुं}{1;बहु}/आत्मन्{पुं}{8;बहु}
महत्-आत्मन्{पुं}{1;बहु}
<महत्-आत्मानः>Bs6
महान् आत्मा यस्य सः = महात्मा ते महात्मानः
कर्ता 13
-
महात्माजन
the_great_souls
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
G
भूत-आदिम्
भूतादिमव्ययम्
भूत-आदि{पुं}{2;एक}
भूत-आदि{पुं}{2;एक}
<भूत-आदिम्>T6
भूतस्य आदिः = भूतादिः तम् भूतादिम्
समुच्चितम् 9
-
सब_भूतों_का_सनातन_कारण
the_original_creation
-
-
GGGGLL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 11
-
(और)
and
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 9
-
नाशरहित_अक्षरस्वरूप
inexhaustible
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 13
-
जानकर
knowing
-
-
GG
अन्-अन्य-मनसः
-
अनन्य-मनस्{पुं}{1;बहु}/मनस्{पुं}{2;बहु}/मनस्{पुं}{5;एक}/मनस्{पुं}{6;एक}/मनस्{पुं}{8;बहु}/मनस्{नपुं}{5;एक}/मनस्{नपुं}{6;एक}
अनन्य-मनस्{पुं}{1;बहु}
<<न-अन्य>Tn-मनसः>Bs6
न अन्यः = अनन्यः, अनन्यः मनः यस्य सः = अनन्यमनः तस्मात् अनन्यमनसः
कर्तृसमानाधिकरणम् 13
-
अनन्य_मनसे_युक्त_(होकर)
without_deviation_of_the_mind
भजन्ति
भजन्त्यनन्यमनसो
भज्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भजँ;भ्वादिः}
-
-
-
-
निरन्तर_भजते_हैं
render_service
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLGGLLG