9.12.Aमोघ-आशाः
9.12.Bमोघाशा
9.12.Cमोघ-आश{पुं}{1;बहु}/आश{पुं}{8;बहु}/आशा{स्त्री}{1;बहु}/आशा{स्त्री}{2;बहु}/आशा{स्त्री}{8;बहु}
9.12.Dआश{पुं}{1;बहु}
9.12.E<मोघ-आशाः>Bs6
9.12.Fमोघा आशा यस्य सः = मोघाशः ते मोघाशाः
9.12.Gविशेषणम् 5
9.12.H-
9.12.Iव्यर्थ_आशा
9.12.Jbaffled_hope
9.12.K-
9.12.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
9.12.MGGG
मोघ-कर्माणः
मोघकर्माणो
मोघ-कर्मन्{पुं}{1;बहु}/कर्मन्{पुं}{8;बहु}
कर्मन्{पुं}{1;बहु}
<मोघ-कर्माणः>Bs6
मोघं कर्म यस्य सः = मोघकर्मा ते मोघकर्माणः
विशेषणम् 5
-
व्यर्थ_कर्म
baffled_in_fruitive_activities
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGG
मोघ-ज्ञानाः
मोघज्ञाना
मोघ-ज्ञान{पुं}{1;बहु}/ज्ञान{पुं}{8;बहु}
ज्ञान{पुं}{1;बहु}
<मोघ-ज्ञानाः>Bs6
मोघं ज्ञानं यस्य सः = मोघज्ञानः ते मोघज्ञानाः
विशेषणम् 5
-
व्यर्थ_ज्ञानवाले
baffled_in_knowledge
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGG
वि-चेतसः
विचेतसः
वि-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
विचेतस्{पुं}{1;बहु}
<वि-चेतसः>Bs6
विगतं चेतः यस्य सः = विचेताः ते विचेतसः
विशेषणम् 5
-
विक्षिप्त_चित्त_अज्ञानी
bewildered
-
-
LGLG
राक्षसीम्
राक्षसीमासुरीं
राक्षसी{स्त्री}{2;एक}
राक्षसी{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
राक्षसी
demonic
रक्षसां इयं राक्षसी ताम्
-
GLGGLG
आसुरीम्
-
आसुरी{स्त्री}{2;एक}
आसुरी{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
आसुरी
atheistic
असुराणां इयं आसुरी ताम्
चैव
च{अव्य}
{अव्य}
-
-
विशेषणम् 10
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 12
-
प्रकृति_को
nature
-
-
LLG
मोहिनीम्
मोहिनीं
मोहिनी{स्त्री}{2;एक}
मोहिनी{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
मोहिनी
bewildering
मोहयतीति मोहिनी ताम्
-
GLG
श्रिताः
श्रिताः
श्रित{पुं}{1;बहु}/श्रित{पुं}{8;बहु}/श्रिता{स्त्री}{1;बहु}/श्रिता{स्त्री}{2;बहु}/श्रिता{स्त्री}{8;बहु}
श्रि{कृत्_प्रत्ययः:क्त;श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 13
-
धारण_किये
taking_shelter_of
-
-
LG