9.10.Aकौन्तेय
9.10.Bकौन्तेय
9.10.Cकौन्तेय{पुं}{8;एक}
9.10.Dकौन्तेय{पुं}{8;एक}
9.10.E-
9.10.F-
9.10.Gसम्बोध्यः 6
9.10.H-
9.10.Iहे_अर्जुन
9.10.JO_son_of_Kunti
9.10.K-
9.10.L-
9.10.MGGL
मया
मयाध्यक्षेण
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
विशेषणम् 3
-
मेरे_द्वारा
by_Me
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGL
अध्यक्षेण
-
अध्यक्ष{पुं}{3;एक}/अध्यक्ष{नपुं}{3;एक}
अध्यक्ष{पुं}{3;एक}
-
-
कर्ता 6
-
अधिष्ठाता_के_सकाश_से
by_superintendence
प्रकृतिः
प्रकृतिः
प्रकृति{स्त्री}{1;एक}
प्रकृति{स्त्री}{1;एक}
-
-
कर्म 6
-
प्रकृति
material_nature
-
-
LLG
स-चर-अ-चरम्
सचराचरम्
सचराचर{पुं}{2;एक}/सचराचर{नपुं}{1;एक}/सचराचर{नपुं}{2;एक}
सचराचर{नपुं}{2;एक}
<स-<चर-<न-चरम्>Tn>Di>BvS
न चरम् = अचरम्, चरम् च अचरम् च = चराचरम्, चराचरेण सहितम् = सचराचरम्
कर्मसमानाधिकरणम् 6
-
चराचरसहित_सर्वजगत्_को
with_the_moving_and_the_nonmoving
-
-
LLGLL
सूयते
सूयते
सूयता{स्त्री}{1;द्वि}/सूयता{स्त्री}{2;द्वि}/सूयता{स्त्री}{8;एक}/सूयता{स्त्री}{8;द्वि}/सू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षूङ्;अदादिः}/सू2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;षूङ्;दिवादिः}/सू2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षूङ्;दिवादिः}/सू3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षू;तुदादिः}/सु1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षु;भ्वादिः}/सु2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षु;अदादिः}/सु3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;षुञ्;स्वादिः}
सू{कर्तरि;लट्;प्र;एक;आत्मनेपदी;षूङ्;दिवादिः}
-
-
अभेदसम्बन्धः 8
-
रचती_है
manifests
-
-
GLG
अनेन
-
अन{पुं}{3;एक}/इदम्{पुं}{3;एक}/इदम्{नपुं}{3;एक}
इदम्{पुं}{3;एक}
-
-
विशेषणम् 8
-
इस
this
हेतुना
हेतुनानेन
हेतु{पुं}{3;एक}
हेतु{पुं}{3;एक}
-
-
हेतुः 10
-
हेतु_से_ही
for_this_reason
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
जगत्
जगद्विपरिवर्तते
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{1;एक}
-
-
कर्ता 10
-
यह_संसार-चक्र
the_cosmic_manifestation
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLLLGLG
विपरिवर्तते
-
वि_परि_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
वि_परि_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वि_परि_वृतुँ;भ्वादिः}
-
-
-
-
घूम_रहा_है
is_working