9.1.Aइदम्
9.1.Bइदं
9.1.Cइदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
9.1.Dइदम्{नपुं}{2;एक}
9.1.E-
9.1.F-
9.1.Gविशेषणम् 7
9.1.H-
9.1.Iइस
9.1.Jthis
9.1.K-
9.1.L-
9.1.MLG
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
कि
but
-
-
L
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 8
-
तुझको
unto_you
-
-
G
गुह्यतमम्
गुह्यतमं
गुह्यतम{पुं}{2;एक}/गुह्यतम{नपुं}{1;एक}/गुह्यतम{नपुं}{2;एक}
गुह्यतम{नपुं}{2;एक}
-
-
विशेषणम् 7
-
परम_गोपनीय
the_most_confidential
-
-
GLGG
प्रवक्ष्यामि
प्रवक्ष्याम्यनसूयवे
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्र_वचँ;अदादिः}
-
-
-
-
भलीभाँति_कहूँगा
am_speaking
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGLLGLG
अन्-असूयवे
-
अन्-{अव्य}-असूयु{पुं}{4;एक}
असूयु{पुं}{4;एक}
<न-असूयवे>Tn
न असूयुः = अनसूयुः तस्मै अनसूयवे
विशेषणम् 2
-
दोष-दृष्टिरहित_भक्त_के_लिये
to_the_nonenvious
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 8
-
ज्ञान_को
knowledge
-
-
GG
विज्ञान-सहितम्
विज्ञानसहितं
विज्ञान-सहित{पुं}{2;एक}
सहित{नपुं}{2;एक}
<<ज्ञान-विज्ञान>Di-सहितं>T3
ज्ञानम् च विज्ञानम् च = ज्ञानविज्ञाने, ज्ञानविज्ञानेन सहितं = ज्ञानविज्ञानसहितं
विशेषणम् 7
-
विज्ञानसहित
with_realized_knowledge
-
-
GGLLLG
यत्
यञ्ज्ञात्वा
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 11
-
जिसको
which
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGG
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 14
-
जानकर
knowing
मोक्ष्यसे
मोक्ष्यसेऽशुभात्
मुच्1{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुच्1{कर्मणि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुह्1{भावे;लृट्;म;एक;आत्मनेपदी;मुहँ;दिवादिः}
मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जायगा
be_released
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLGLG
अ-शुभात्
-
अ-शुभ{पुं}{5;एक}/शुभ{नपुं}{5;एक}
अशुभ{पुं}{5;एक}
<न-शुभात्>Tn
न शुभम् = अशुभम् तस्मात् अशुभात्
अपादानम् 14
-
दुःखरूप_संसार_से
from_this_miserable_material_existence