7.9.Aपार्थ
7.9.Bपार्थ
7.9.Cपार्थ{पुं}{8;एक}
7.9.Dपार्थ{पुं}{8;एक}
7.9.E-
7.9.F-
7.9.Gसम्बोध्यः 7
7.9.H-
7.9.Iहे_अर्जुन
7.9.JO_son_of_Prtha
7.9.K-
7.9.L-
7.9.MGL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 7
-
(तू)
you
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझको
unto_Me
-
-
G
सर्व-भूतानाम्
सर्वभूतानां
सर्व-भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}
सर्व-भूत{पुं}{6;बहु}
<सर्व-भूतानां>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषाम् सर्वभूतानां
षष्ठीसम्बन्धः 6
-
सम्पूर्ण_भूतों_का
of_all_living_entities
-
-
GLGGG
सनातनम्
सनातनम्
सनातन{पुं}{2;एक}
सनातन{पुं}{2;एक}
-
-
विशेषणम् 6
-
सनातन
original_eternal
-
-
LGLL
बीजम्
बीजं
बीज{नपुं}{1;एक}/बीज{नपुं}{2;एक}
बीज{नपुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 7
-
बीज
the_seed
-
-
GG
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
try_to_understand
-
-
GL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
बुद्धिमताम्
-
बुद्धिमत्{पुं}{6;बहु}/बुद्धिमत्{नपुं}{6;बहु}
बुद्धिमत्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 10
-
बुद्धिमानों_की
of_the_intelligent
बुद्धिः एषां अस्तीति बुद्धिमतः तेषां
बुद्धिः
बुद्धिर्बुद्धिमतामस्मि
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
समुच्चितम् 11
-
बुद्धि
intelligence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGLGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 14
-
(और)
and
तेजस्विनाम्
-
तेजस्विन्{पुं}{6;बहु}
तेजस्विन्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 13
-
तेजस्वियों_का
of_the_powerful
तेजः एषां अस्तीति तेजस्विनः तेषां
तेजः
तेजस्तेजस्विनामहम्
तेजस्{नपुं}{1;एक}/तेजस्{नपुं}{2;एक}/तेजस्{नपुं}{8;एक}
तेजस्{नपुं}{1;एक}
-
-
समुच्चितम् 11
-
तेज
prowess
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGLL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am