7.7.Aरसः
7.7.Bरसोऽहमप्सु
7.7.Cरस{पुं}{1;एक}
7.7.Dरस{पुं}{1;एक}
7.7.E-
7.7.F-
7.7.Gसमुच्चितम् 11
7.7.H-
7.7.Iरस
7.7.Jtaste
7.7.K-
7.7.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
7.7.MLGGGL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
अप्सु
-
अप्{स्त्री}{7;बहु}
अप्{स्त्री}{7;बहु}
-
-
अधिकरणम् 4
-
जल_में
in_water
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 14
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
प्रभा
प्रभास्मि
प्रभा{स्त्री}{1;एक}
प्रभा{स्त्री}{1;एक}
-
-
समुच्चितम् 11
-
प्रकाश
the_light
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
शशि-सूर्ययोः
शशिसूर्ययोः
शशिन्-सूर्य{पुं}{6;द्वि}/सूर्य{पुं}{7;द्वि}/सूर्या{स्त्री}{6;द्वि}/सूर्या{स्त्री}{7;द्वि}
सूर्य{पुं}{7;द्वि}
<शशि-सूर्ययोः>Di
शशी च सूर्यः च = शशिसूर्यौ तयोः शशिसूर्ययोः
अधिकरणम् 6
-
चन्द्रमा_और_सूर्य_में
in_the_sun_and_the_moon
-
-
LLGLG
प्रणवः
प्रणवः
प्रणव{पुं}{1;एक}
प्रणव{पुं}{1;एक}
-
-
समुच्चितम् 11
-
ओंकार
the_letters_a-u-m
-
-
LLG
सर्व-वेदेषु
सर्ववेदेषु
सर्व-वेद{पुं}{7;बहु}
वेद{पुं}{7;बहु}
<सर्व-वेदेषु>K1
सर्वः सः वेदः च = सर्ववेदः तेषु सर्ववेदेषु
अधिकरणम् 8
-
सम्पूर्ण_वेदों_में
in_all_the_Vedas
-
-
GLGGL
शब्दः
शब्दः
शब्द{पुं}{1;एक}
शब्द{पुं}{1;एक}
-
-
समुच्चितम् 11
-
शब्द
sound_vibration
-
-
GG
खे
खे
ख{पुं}{7;एक}/ख{नपुं}{1;द्वि}/ख{नपुं}{2;द्वि}/ख{नपुं}{7;एक}/ख{नपुं}{8;द्वि}
{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
आकाश_में
in_the_ether
-
-
G
पौरुषम्
पौरुषं
पौरुष{पुं}{2;एक}/पौरुष{नपुं}{1;एक}/पौरुष{नपुं}{2;एक}
पौरुष{नपुं}{1;एक}
-
-
समुच्चितम् 11
-
पुरुषत्व
ability
पुरुषेषु पुरुषस्य भावः पौरुषम्
-
GLG
नृषु
नृषु
नृ{पुं}{7;बहु}
नृ{पुं}{7;बहु}
-
-
अधिकरणम् 13
-
पुरुषों_में
in_man
-
-
LL