Numbers
Borders
anvaya order
7.6.A
मत्तः
7.6.B
मत्तः
7.6.C
मत्त{पुं}{1;एक}
7.6.D
मत्त
{तसिल्}
7.6.E
-
7.6.F
-
7.6.G
अपादानम् 7
7.6.H
-
7.6.I
मुझसे
7.6.J
beyond_Myself
7.6.K
-
7.6.L
-
7.6.M
GG
परतरम्
परतरं
परतर{पुं}{2;एक}/परतर{नपुं}{1;एक}/परतर{नपुं}{2;एक}
परतर
{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
परम_(कारण)
superior
अतिशयेन परं परतरं
-
LLLG
न
नान्यत्किञ्चिदस्ति
न{अव्य}
न
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGLGL
अन्यत्
-
अन्यत्{अव्य}/अन्य{नपुं}{1;एक}/अन्य{नपुं}{2;एक}
अन्य
{नपुं}{1;एक}
-
-
विशेषणम् 4
-
भिन्न_दूसरा
anything
किञ्चित्
-
किञ्चित्{अव्य}/किञ्चित्{नपुं}{1;एक}/किञ्चित्{नपुं}{2;एक}
किञ्चित्
{नपुं}{1;एक}
-
-
कर्ता 7
-
कोई_भी
else
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
धनञ्जय
धनञ्जय
धनञ्जय{पुं}{8;एक}
धनञ्जय
{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_धनंजय
O_conqueror_of_wealth
-
-
LGLL
मयि
मयि
अस्मद्{7;एक}
अस्मद्
{7;एक}
-
-
अधिकरणम् 14
-
मुझमें
in_Me
-
-
LL
सर्वम्
सर्वमिदं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व
{नपुं}{1;एक}
-
-
कर्ता 14
-
सम्पूर्ण_(जगत्)
all
-
-
GGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्
{नपुं}{1;एक}
-
-
विशेषणम् 9
-
यह
which
प्रोतम्
प्रोतं
प्रोत{पुं}{2;एक}/प्रोत{नपुं}{1;एक}/प्रोत{नपुं}{2;एक}
प्र_उ
{कृत्_प्रत्ययः:क्त;प्र_उङ्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
गुँथा_हुआ_है
strung
-
-
GG
सूत्रे
सूत्रे
सूत्र{नपुं}{1;द्वि}/सूत्र{नपुं}{2;द्वि}/सूत्र{नपुं}{7;एक}/सूत्र{नपुं}{8;द्वि}
सूत्र
{नपुं}{7;एक}
-
-
अधिकरणम् 14
-
सूत्र_में_(सूत्र_के)
on_a_thread
-
-
GG
मणि-गणाः
मणिगणा
मणि-गण{पुं}{1;बहु}/गण{पुं}{8;बहु}
गण
{पुं}{1;बहु}
<मणि-गणाः>T6
मणेः गणः = मणिगणः ते मणिगणाः
प्रतियोगी 12
-
मणियों_के
pearls
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
LLLG
इव
इव
इव{अव्य}
इव
{अव्य}
-
-
अनुयोगी 13
-
सदृश
likened
-
-
LL