7.5.Aएतत्-योनीनि
7.5.Bएतद्योनीनि
7.5.Cएतद्-योनि{नपुं}{1;बहु}/योनि{नपुं}{2;बहु}/योनि{नपुं}{8;बहु}
7.5.Dयोनिन्{नपुं}{1;बहु}
7.5.E<एतत्-योनीनि>Bs6
7.5.Fएषा योनिः यस्य तत् = एतद्योनि तानि एतद्योनीनि
7.5.Gकर्तृसमानाधिकरणम् 6
7.5.H-
7.5.Iइन_दोनों_प्रकृतियों_से_ही_उत्पन्न_होनेवाले
7.5.Joriginated_from_these_two_natures
7.5.K-
7.5.L-
7.5.MGGGGL
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 6
-
भूत
everything_created
-
-
GGL
सर्वाणि
सर्वाणीत्युपधारय
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{1;बहु}
-
-
विशेषणम् 4
-
सम्पूर्ण
all
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGLLGLL
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 2
-
ऐसा
thus
उपधारय
-
उपधारय
उप_धृ_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;उप_धृञ्_णिच्;भ्वादिः}
-
-
-
-
समझ
know
अहम्
अहं
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 13
-
मैं
I
-
-
LG
कृत्स्नस्य
कृत्स्नस्य
कृत्स्न{नपुं}{6;एक}
कृत्स्न{नपुं}{6;एक}
-
-
विशेषणम् 9
-
सम्पूर्ण
all-inclusive
-
-
GGL
जगतः
जगतः
जगत्{पुं}{1;बहु}/जगत्{पुं}{2;बहु}/जगत्{पुं}{5;एक}/जगत्{पुं}{6;एक}/जगत्{पुं}{8;बहु}/जगत्{नपुं}{5;एक}/जगत्{नपुं}{6;एक}
जगत्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 11
-
जगत्_का
of_the_world
-
-
LLG
प्रभवः
प्रभवः
प्रभु{पुं}{1;बहु}/प्रभव{पुं}{1;एक}
प्रभव{पुं}{1;एक}
-
-
समुच्चितम् 11
-
प्रभव
source_of_manifestation
प्रभवत्यस्मादिति प्रभवः सृष्टिकर्ता
-
LLG
प्रलयः
प्रलयस्तथा
प्रलय{पुं}{1;एक}
प्रलय{पुं}{1;एक}
-
-
समुच्चितम् 11
-
प्रलय
annihilation
प्रलीयतेऽस्मिन्निति प्रलयः प्रलयकर्ता
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LLGLG
तथा (च)
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्तृसमानाधिकरणम् 13
-
तथा
as_well_as