7.4.Aभूमिः
7.4.Bभूमिरापोऽनलो
7.4.Cभूमि{स्त्री}{1;एक}
7.4.Dभूमि{स्त्री}{1;एक}
7.4.E-
7.4.F-
7.4.Gसमुच्चितम् 8
7.4.H-
7.4.Iपृथ्वी
7.4.Jearth
7.4.K-
7.4.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
7.4.MGLGGLG
आपः
-
अप्{स्त्री}{1;बहु}/आपस्{नपुं}{1;एक}/आपस्{नपुं}{2;एक}/आपस्{नपुं}{8;एक}/आप्1{कर्तरि;लुङ्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
अप्{स्त्री}{1;बहु}
-
-
समुच्चितम् 8
-
जल
water
अनलः
-
अनल{पुं}{1;एक}/नल्1{कर्तरि;लङ्;म;एक;परस्मैपदी;णलँ;भ्वादिः}
अनल{पुं}{1;एक}
-
-
समुच्चितम् 8
-
अग्नि
fire
वायुः
वायुः
वायु{पुं}{1;एक}/वा1{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;वा;अदादिः}
वायु{पुं}{1;एक}
-
-
समुच्चितम् 8
-
वायु
air
-
-
GG
खम्
खं
ख{पुं}{2;एक}/ख{नपुं}{1;एक}/ख{नपुं}{2;एक}
{नपुं}{1;एक}
-
-
समुच्चितम् 8
-
आकाश
ether
-
-
G
मनः
मनो
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{1;एक}
-
-
समुच्चितम् 8
-
मन
mind
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
बुद्धिः
बुद्धिरेव
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
समुच्चितम् 8
-
बुद्धि
intelligence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGL
च{अव्य}
{अव्य}
-
-
प्रतियोगी 11
-
और
and
-
-
L
अहङ्कारः
अहङ्कार
अहङ्कार{पुं}{1;एक}
अहङ्कार{पुं}{1;एक}
-
-
समुच्चितम् 8
-
अहंकार
false_ego
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
LGGG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
certainly
इति
इतीयं
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 13
-
ऐसी
thus
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGG
इयम्
-
इदम्{स्त्री}{1;एक}
इदम्{स्त्री}{1;एक}
-
-
विशेषणम् 14
-
यह
all_these
अष्टधा
-
अष्टधा
अष्टधा{अव्य}
-
-
विशेषणम् 14
-
आठ_प्रकार_से
total_eight
भिन्ना
भिन्ना
भिन्ना{स्त्री}{1;एक}
भिन्ना{स्त्री}{1;एक}
-
-
कर्ता 17
-
विभाजित
seperated
-
-
GG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 16
-
मेरी
my
-
-
G
प्रकृतिः
प्रकृतिरष्टधा
प्रकृति{स्त्री}{1;एक}
प्रकृति{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
प्रकृति
energies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLLGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
इयम्
-
इदम्{स्त्री}{1;एक}
इदम्{स्त्री}{1;एक}
-
-
कर्ता 21
-
यह
this
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 18
-
तो
but
अ-परा
अपरेयमितस्त्वन्यां
अ-परा{स्त्री}{1;एक}/परा{स्त्री}{1;एक}
अपरा{स्त्री}{1;एक}
<न-परा>Tn
न परा = अपरा
कर्तृसमानाधिकरणम् 21
-
अपरा_(अर्थात्_मेरी_जड़_प्रकृति)
inferior
-
गुण-सन्धिः (आद्गुणः (6।1।87)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / यण्-सन्धिः (इको यणचि (6।1।77))
LLGGLGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 28
-
हे_महाबाहो
O_mighty-armed_one
-
-
LGGG
इतः
-
इतः{अव्य}/इत{पुं}{1;एक}/इ1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;इण्;अदादिः}
इतः{अव्य}
-
-
अपादानम् 28
-
इससे
besides_this
अन्याम्
-
अन्या{स्त्री}{2;एक}/अन्या{स्त्री}{2;एक}/अन्1{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;अनँ;अदादिः}
अन्या{स्त्री}{2;एक}
-
-
विशेषणम् 32
-
दूसरीको
another
यया
ययेदं
यद्{स्त्री}{3;एक}
यद्{स्त्री}{3;एक}
-
-
हेतुः 28
-
जिससे
by_whom
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 27
-
यह
this
जगत्
जगत्
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 28
-
जगत्
the_material_world
-
-
LL
धार्यते
धार्यते
धार्यता{स्त्री}{1;द्वि}/धार्यता{स्त्री}{2;द्वि}/धार्यता{स्त्री}{8;एक}/धार्यता{स्त्री}{8;द्वि}
धृ_णिच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;धृञ्_णिच्;भ्वादिः}
-
-
-
-
धारण_किया_जाता_है
being_utilised_or_exploited
-
-
GLG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 30
-
मेरी
my
-
-
G
जीव-भूताम्
जीवभूताम्
जीव-भूता{स्त्री}{2;एक}
जीव-भूता{स्त्री}{2;एक}
<जीव-भूतां>T2
जीवं भूता = जीवभूता तां जीवभूतां
विशेषणम् 32
-
जीवरूपा
the_living_entities
-
-
GLGG
पराम्
पराम्
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 32
-
परा_(अर्थात्_चेतन)
superior
-
-
LG
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 33
-
प्रकृति
energy
-
-
LLG
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
just_try_to_understand
-
-
GL