7.29.Aये
7.29.Bये
7.29.Cयद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
7.29.Dयद्{पुं}{1;बहु}
7.29.E-
7.29.F-
7.29.Gसम्बन्धः 8
7.29.H-
7.29.Iजो_(पुरुष)
7.29.Jthose
7.29.K-
7.29.L-
7.29.MG
स-अधि-भूत-अधि-दैवम्
साधिभूताधिदैवं
स-अधि-भूत-अधिदैव{पुं}{2;एक}/अधिदैव{नपुं}{1;एक}/अधिदैव{नपुं}{2;एक}
-अधि-भूत-अधि-दैव{पुं}{2;एक}
<स-<<अधि-भूत>A1-<अधि-दैवम्>A1>Di>BvS
भूते इति = अधिभूतम्, दैवे इति = अधिदैवम्, अधिभूतम् च अधिदैवम् च = अधिभूताधिदैवौ, अधिभूताधिदैवाभ्यां सहितम् = साधिभूताधिदैवम्
समुच्चितम् 3
-
अधिभूत_और_अधिदैव_के_सहित
with_the_governing_principle_of_the_material_manifestation_and_underlying_all_the_demigods
-
-
GLGGLGG
च{अव्य}
{अव्य}
-
-
विशेषणम् 5
-
तथा
and
-
-
L
स-अधि-यज्ञम्
साधियज्ञं
स-अधि-यज्ञ{पुं}{2;एक}
-अधि-यज्ञ{पुं}{2;एक}
<स-<अधि-यज्ञम्>A1>BvS
यज्ञे इति = अधियज्ञम्, अधियज्ञेन सहितः = साधियज्ञः तं साधियज्ञम्
समुच्चितम् 3
-
अधियज्ञ_के_सहित_(सबका_आत्मरूप)
sustaining_all_sacrifices
-
-
GLGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझे
me
-
-
G
प्रयाण-काले
प्रयाणकालेऽपि
प्रयाण-काल{पुं}{7;एक}/काल{नपुं}{1;द्वि}/काल{नपुं}{2;द्वि}/काल{नपुं}{7;एक}/काला{स्त्री}{1;द्वि}/काला{स्त्री}{2;द्वि}
प्रयाण-काल{पुं}{7;एक}
<प्रयाण-काले>T6
प्रयाणस्य कालः = प्रयाणकालः तस्मिन् प्रयाणकाले
अधिकरणम् 7
-
अन्तकाल_में
at_the_time_of_death
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LGLGGL
विदुः
विदुः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 1
-
जानते_हैं
know
-
-
LG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 12
-
वे
they
-
-
G
युक्त-चेतसः
-
युक्त-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
युक्तचेतस्{पुं}{1;बहु}
<युक्त-चेतसः>Bs6
युक्तम् चेतः यस्य सः = युक्तचेताः ते युक्तचेतसः
कर्ता 12
-
युक्तचित्तवाले_पुरुष
with_steadfast_minds
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझे
me
-
-
G
अपि_च
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
सम्बन्धः 10
-
ही
even
-
-
L
विदुः
विदुर्युक्तचेतसः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते_हैं
know
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGLGLG