7.26.Aभारत
7.26.Bभारत
7.26.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
7.26.Dभारत{पुं}{8;एक}
7.26.E-
7.26.F-
7.26.Gविशेषणम् 2
7.26.H-
7.26.Iहे_भरतवंशी
7.26.JO_scion_of_Bharata
7.26.K-
7.26.L-
7.26.MGLL
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 8
-
अर्जुन
O_conqueror_of_enemies
परान् शत्रून् तपतीति परन्तपः
-
LGLL
सर्गे
सर्गे
सर्ग{पुं}{7;एक}
सर्ग{पुं}{7;एक}
-
-
अधिकरणम् 8
-
संसार_में
in_creation
-
-
GG
इच्छा-द्वेष-समुत्थेन
इच्छाद्वेषसमुत्थेन
इच्छा-द्वेष-समुत्थ{पुं}{3;एक}
इच्छा-द्वेष-समुत्थ{पुं}{3;एक}
<<इच्छा-द्वेष>Di-समुत्थेन>T3
इच्छा च द्वेषः च = इच्छाद्वेषौ, इच्छाद्वेषेण समुत्थः = इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन
करणम् 8
-
इच्छा_और_द्वेष_से_उत्पन्न
born_from_desire_and_hate
-
-
GGGLGGGL
द्वन्द्व-मोहेन
द्वन्द्वमोहेन
द्वन्द्व-मोह{पुं}{3;एक}
द्वन्द्व-मोह{पुं}{3;एक}
<द्वन्द्व-मोहेन>Km
द्वन्द्वनिमित्तः मोहः = द्वन्द्वमोहः तेन द्वन्द्वमोहेन
करणम् 8
-
सुख-दुःखादि_द्वन्द्वरूप_मोह_से
overcome_from_duality
-
-
GGGGL
सर्व-भूतानि
सर्वभूतानि
सर्व-भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
सर्व-भूत{नपुं}{1;बहु}
<सर्व-भूतानि>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि
कर्ता 8
-
सम्पूर्ण_प्राणी
all_living_entities
-
-
GLGGL
सम्मोहम्
सम्मोहं
सम्मोह{पुं}{2;एक}
सम्मोह{पुं}{2;एक}
-
-
कर्म 8
-
अत्यन्त_अज्ञता_को
into_delusion
-
-
GGG
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_हो_रहे_हैं
go
-
-
GL