Numbers
Borders
anvaya order
7.25.A
वेद
7.25.B
वेद
7.25.C
विद्1{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}/विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
7.25.D
विद्
{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}
7.25.E
-
7.25.F
-
7.25.G
-
7.25.H
-
7.25.I
जानता
7.25.J
knows
7.25.K
-
7.25.L
-
7.25.M
GL
अहम्
-
अस्मद्{1;एक}
अस्मद्
{1;एक}
-
-
कर्ता 9
-
मैं
I
समतीतानि
समतीतानि
समतीत{नपुं}{1;बहु}/समतीत{नपुं}{2;बहु}/समतीत{नपुं}{8;बहु}
समतीत
{नपुं}{2;बहु}
-
-
समुच्चितम् 4
-
पूर्व_में_व्यतीत_हुए
past_recurrence
-
-
GLGGL
वर्तमानानि
वर्तमानानि
वर्तमान{नपुं}{1;बहु}/वर्तमान{नपुं}{2;बहु}/वर्तमान{नपुं}{8;बहु}
वर्तमान
{नपुं}{2;बहु}
-
-
समुच्चितम् 4
-
वर्तमान_में_स्थित
present
-
-
GGGGL
च
च
च{अव्य}
च
{अव्य}
-
-
-
-
तथा
also
-
-
L
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन
{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_अर्जुन
O_Arjuna
भविष्याणि
भविष्याणि
भविष्य{नपुं}{1;बहु}/भविष्य{नपुं}{2;बहु}/भविष्य{नपुं}{8;बहु}
भविष्य
{नपुं}{2;बहु}
-
-
समुच्चितम् 4
-
आगे_होनेवाले
future
-
-
LGGL
च
चार्जुन
च{अव्य}
च
{अव्य}
-
-
विशेषणम् 8
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLL
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत
{नपुं}{2;बहु}
-
-
कर्म 9
-
सब_भूतों_को
living_entities
-
-
GGL
माम्
मां
अस्मद्{2;एक}
अस्मद्
{2;एक}
-
-
कर्म 14
-
मुझको
me
-
-
G
तु
तु
तु{अव्य}
तु
{अव्य}
-
-
-
-
परंतु
but
-
-
L
वेद
वेदाहं
विद्1{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}/विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता_हूँ
know
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
न
न
न{अव्य}
न
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
not
-
-
L
कश्चन
कश्चन
किञ्चन{पुं}{1;एक}
किञ्चन
{पुं}{1;एक}
-
-
कर्ता 14
-
कोई_भी_(श्रद्धा_भक्तिरहित_पुरुष)
anyone
-
-
GLL