7.2.Aअहम्
7.2.B-
7.2.Cअस्मद्{1;एक}
7.2.Dअस्मद्{1;एक}
7.2.E-
7.2.F-
7.2.Gकर्ता 7
7.2.H-
7.2.Iमैं
7.2.JI
ते
तेऽहं
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
प्रयोजनम् 7
-
तेरे_लिये
unto_you
-
-
GG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 5
-
इस
this
स-विज्ञानम्
सविज्ञानमिदं
स-विज्ञान{नपुं}{1;एक}/विज्ञान{नपुं}{2;एक}
-विज्ञान{नपुं}{2;एक}
<स-विज्ञानम्>BvS
विज्ञानेन सहितम् = सविज्ञानम्
विशेषणम् 5
-
विज्ञानसहित
with_noumenal_knowledge
-
-
LGGGLG
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 7
-
तत्त्वज्ञान_को
phenomenal_knowledge
-
-
GG
अ-शेषतः
-
अ-शेषतः
अशेषतः{तसिल्}
<न-शेषतः>Tn
न शेषतः = अशेषतः
क्रियाविशेषणम् 7
-
सम्पूर्णतया
in_full
वक्ष्यामि
वक्ष्याम्यशेषतः
वच्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वह्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वहँ;भ्वादिः}/ब्रू1{कर्तरि;लृट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
कहूँगा
shall_explain
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLG
यत्
यञ्ज्ञात्वा
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 9
-
जिसको
which
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGG
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 15
-
जानकर
knowing
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 15
-
संसार_में
in_this_world
भूयः
भूयोऽन्यञ्ज्ञातव्यमवशिष्यते
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 15
-
फिर
further
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGGGGGLLGLG
अन्यत्
-
अन्यत्{अव्य}/अन्य{नपुं}{1;एक}/अन्य{नपुं}{2;एक}
अन्य{नपुं}{2;एक}
-
-
विशेषणम् 13
-
और_कुछ_भी
anything_more
ज्ञातव्यम्
-
ज्ञातव्य{पुं}{2;एक}/ज्ञातव्य{नपुं}{1;एक}/ज्ञातव्य{नपुं}{2;एक}
ज्ञा{कृत्_प्रत्ययः:तव्यत्;ज्ञा;क्र्यादिः;नपुं}{2;एक}
-
-
कर्म 15
-
जाननेयोग्य
knowable
नेह
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GL
अवशिष्यते
-
अव_शिष्2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;शिषॢँ;रुधादिः}
अव_शिष्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अव_शिषॢँ;रुधादिः}
-
-
-
-
शेष_रह_जाता
remains_to_be_known