7.19.Aतैः
7.19.B-
7.19.Cतद्{पुं}{3;बहु}/तद्{नपुं}{3;बहु}
7.19.Dतद्{पुं}{3;बहु}
7.19.E-
7.19.F-
7.19.Gवीप्सा 2
7.19.H-
7.19.Iउन
7.19.Jby_those
तैः
-
तद्{पुं}{3;बहु}/तद्{नपुं}{3;बहु}
तद्{पुं}{3;बहु}
-
-
विशेषणम् 3
-
उन
by_those
कामैः
कामैस्तैस्तैर्हृत-ज्ञानाः
काम{पुं}{3;बहु}
काम{पुं}{3;बहु}
-
-
करणम् 7
-
भोगों_की_कामना_द्वारा
by_desires
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGLL
हृत-ज्ञानाः
-
हृत-ज्ञान{पुं}{1;बहु}/ज्ञान{पुं}{8;बहु}
हृत-ज्ञान{पुं}{1;बहु}
<हृत-ज्ञानाः>Bs6
हृतम् ज्ञानम् यस्य सः = हृतज्ञानः ते हृतज्ञानाः
कर्ता 8
-
जिनका_ज्ञान_हरा_जा_चुका_है
distorted_knowledge
स्वया
स्वया
स्वा{स्त्री}{3;एक}/स्वा{स्त्री}{3;एक}
स्वा{स्त्री}{3;एक}
-
-
विशेषणम् 6
-
अपने
by_their_own
-
-
LG
प्रकृत्या
प्रकृत्या
प्रकृति{स्त्री}{3;एक}
प्रकृति{स्त्री}{3;एक}
-
-
क्रियाविशेषणम् 8
-
स्वभाव_से
by_nature
-
-
LGG
नियताः
नियताः
नियत{पुं}{1;बहु}/नियत{पुं}{8;बहु}/नियता{स्त्री}{1;बहु}/नियता{स्त्री}{2;बहु}/नियता{स्त्री}{8;बहु}
नियत{पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 8
-
प्रेरित
controlled
-
-
LLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
वीप्सा 10
-
उस
that
-
-
G
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 11
-
उस
that
-
-
G
नियमम्
नियममास्थाय
नियम{पुं}{2;एक}
नियम{पुं}{2;एक}
-
-
कर्म 12
-
नियम_को
rules
-
-
LGGGGL
आस्थाय
-
आङ्_स्था1{कृत्_प्रत्ययः:ल्यप्;ष्ठा;भ्वादिः}
आङ्_स्था{कृत्_प्रत्ययः:ल्यप्;आङ्_ष्ठा;भ्वादिः}
-
-
पूर्वकालः 14
-
लेकर
following
अन्य-देवताः
-
अन्य-देवता{स्त्री}{1;बहु}/देवता{स्त्री}{2;बहु}/देवता{स्त्री}{8;बहु}
अन्य-देवता{स्त्री}{1;बहु}
<अन्य-देवताः>K1
अन्याश्च ताः देवताश्च = अन्यदेवताः
कर्ता 14
-
अन्य_देवताओं_को
other_demigods
प्रपद्यन्ते
प्रपद्यन्तेऽन्यदेवताः
प्र_पद्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}/प्र_पद्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}
प्र_पद्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_पदँ;दिवादिः}
-
-
-
-
भजते_हैं_अर्थात्_पूजते_हैं
surrender
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LGGGLGLG