7.18.Aबहूनाम्
7.18.Bबहूनां
7.18.Cबहु{पुं}{6;बहु}/बहु{स्त्री}{6;बहु}/बहु{नपुं}{6;बहु}
7.18.Dबहु{नपुं}{6;बहु}
7.18.E-
7.18.F-
7.18.Gविशेषणम् 2
7.18.H-
7.18.Iबहुत
7.18.Jmany
7.18.K-
7.18.L-
7.18.MLGG
जन्मनाम्
जन्मनामन्ते
जन्मन्{नपुं}{6;बहु}
जन्मन्{नपुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 3
-
जन्मों_के
births
-
-
GLGGG
अन्ते
-
अन्त{पुं}{7;एक}/अन्त{नपुं}{1;द्वि}/अन्त{नपुं}{2;द्वि}/अन्त{नपुं}{7;एक}/अन्ता{स्त्री}{1;द्वि}/अन्ता{स्त्री}{2;द्वि}
अन्त{पुं}{7;एक}
-
-
अधिकरणम् 7
-
अन्त_के_जन्म_में
after
ज्ञानवान्
ज्ञानवान्मां
ज्ञानवत्{पुं}{1;एक}/ज्ञानवत्{पुं}{1;एक}
ज्ञानवत्{पुं}{1;एक}
-
-
कर्ता 11
-
तत्त्वज्ञान_को_प्राप्त_पुरुष
he_possessing_knowledge
ज्ञानं अस्यास्तीति ज्ञानवान्
-
GLGG
सर्वम्
सर्वमिति
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
विशेषणम् 6
-
सब_कुछ
all
-
-
GGLL
वासुदेवः
वासुदेवः
वासुदेव{पुं}{1;एक}
वासुदेव{पुं}{1;एक}
-
-
कर्ता 7
-
वासुदेव
cause_of_all_causes
-
-
GLGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 8
-
(है)
is
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 9
-
इस_प्रकार
thus
(यः)
-
(यद्{पुं}{1;एक})
(यद्){पुं}{1;एक}
-
-
सम्बन्धः 12
-
(जो)
one_who
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 11
-
मुझको
unto_Me
प्रपद्यते
प्रपद्यते
प्र_पद्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}/प्र_पद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}
प्र_पद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_पदँ;दिवादिः}
-
-
प्रतियोगी 9
-
भजता_है
surrenders
-
-
LGLG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 15
-
वह
such
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
महान्-आत्मा
महात्मा
महत्-आत्मन्{पुं}{1;एक}
महात्मन्{पुं}{1;एक}
<महत्-आत्मा>Bs6
महान् आत्मा यस्य सः = महात्मा
कर्ता 15
-
महात्मा
great_soul
-
-
LGG
सु-दुर्लभः
सुदुर्लभः
सुदुर्लभ{पुं}{1;एक}
सु-दुर्लभ{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
अत्यन्त_दुर्लभ
very_rare
सु नितरां दुर्लभः सुदुर्लभः
-
LGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is