7.14.Aमायया
7.14.Bमाययापहृतज्ञाना
7.14.Cमाया{स्त्री}{3;एक}
7.14.Dमाया{स्त्री}{3;एक}
7.14.E-
7.14.F-
7.14.Gहेतुः 5
7.14.H-
7.14.Iमाया_के_द्वारा
7.14.Jby_the_illusory_energy
7.14.K-
7.14.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
7.14.MGLGLLGGG
अपहृत-ज्ञानाः
-
अपहृत-ज्ञान{पुं}{1;बहु}/ज्ञान{पुं}{8;बहु}
अपहृत-ज्ञान{पुं}{1;बहु}
<अपहृत-ज्ञानाः>Bs6
अपहृतम् ज्ञानम् यस्य सः = अपहृतज्ञानः ते अपहृतज्ञानाः
विशेषणम् 8
-
जिनका_ज्ञान_हरा_जा_चुका_है
whose_knowledge_is_stolen_by_illusion
आसुरम्
आसुरं
आसुर{पुं}{2;एक}/आसुर{नपुं}{1;एक}/आसुर{नपुं}{2;एक}
आसुर{पुं}{2;एक}
-
-
विशेषणम् 4
-
आसुर
demonic
-
-
GLG
भावम्
भावमाश्रिताः
भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
-
-
कर्म 5
-
स्वभाव_को
nature
-
-
GGGLG
आश्रिताः
-
आश्रित{पुं}{1;बहु}/आश्रित{पुं}{8;बहु}/आश्रिता{स्त्री}{1;बहु}/आश्रिता{स्त्री}{2;बहु}/आश्रिता{स्त्री}{8;बहु}/आश्रिता{स्त्री}{1;बहु}/आश्रिता{स्त्री}{2;बहु}/आश्रिता{स्त्री}{8;बहु}
आङ्_श्रि{कृत्_प्रत्ययः:क्त;आङ्_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 8
-
धारण_किये_हुए
accepting
नर-अधमाः
नराधमाः
नर-अधमा{स्त्री}{1;बहु}/अधमा{स्त्री}{2;बहु}/अधमा{स्त्री}{8;बहु}
नर-अधम{पुं}{1;बहु}
<नर-अधमाः>T7
नरेषु अधमः = नराधमः ते नराधमाः
विशेषणम् 8
-
मनुष्यों_में_नीच
lowest_among_mankind
-
-
LGGG
दुष्-कृतिनः
दुष्कृतिनो
दुष्-कृतिन्{पुं}{1;बहु}/कृतिन्{पुं}{2;बहु}/कृतिन्{पुं}{5;एक}/कृतिन्{पुं}{6;एक}/कृतिन्{पुं}{8;बहु}
दुष्कृतिन्{पुं}{1;बहु}
<दुष्-कृतिनः>Bs6
दुष्टं कृतं यस्य सः = दुष्कृती ते दुष्कृतिनः
विशेषणम् 8
-
दूषित_कर्म_करनेवाले
miscreants
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
मूढाः
मूढाः
मूढ{पुं}{1;बहु}/मूढ{पुं}{8;बहु}/मूढा{स्त्री}{1;बहु}/मूढा{स्त्री}{2;बहु}/मूढा{स्त्री}{8;बहु}
मूढ{पुं}{1;बहु}
-
-
कर्ता 11
-
मूढ़लोग
foolish
-
-
GG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 11
-
मुझको
unto_Me
-
-
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
नहीं
not
-
-
L
प्रपद्यन्ते
प्रपद्यन्ते
प्र_पद्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}/प्र_पद्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}
प्र_पद्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_पदँ;दिवादिः}
-
-
-
-
भजते
surrender
-
-
LGGG