7.13.Aहि
7.13.Bह्येषा
7.13.Cहि{अव्य}
7.13.Dहि{अव्य}
7.13.E-
7.13.F-
7.13.G-
7.13.H-
7.13.Iक्योंकि
7.13.Jcertainly
7.13.K-
7.13.Lयण्-सन्धिः (इको यणचि (6।1।77))
7.13.MGG
एषा
-
एतद्{स्त्री}{1;एक}
एतद्{स्त्री}{1;एक}
-
-
विशेषणम् 6
-
यह
this
दैवी
दैवी
दैवी{स्त्री}{1;एक}
दैवी{स्त्री}{1;एक}
-
-
विशेषणम् 6
-
अलौकिक_अर्थात्_अति_अद्भुत
transcendental
-
-
GG
गुणमयी
गुणमयी
गुणमयी{स्त्री}{1;एक}
गुणमयी{स्त्री}{1;एक}
-
-
विशेषणम् 6
-
त्रिगुणमयी
consisting_of_the_three_modes_of_material_nature
-
-
LGLG
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरी
my
-
-
GL
माया
माया
माया{स्त्री}{1;एक}
माया{स्त्री}{1;एक}
-
-
कर्ता 8
-
माया
energy
-
-
GG
दुरत्यया
दुरत्यया
दुरत्यया{स्त्री}{1;एक}
दुरत्यया{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
बड़ी_दुस्तर
very_difficult_to_overcome
-
-
LGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 13
-
जो_(पुरुष)
those
-
-
G
माम्
मामेव
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझको
unto_Me
-
-
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
प्रपद्यन्ते
प्रपद्यन्ते
प्र_पद्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}/प्र_पद्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}
प्र_पद्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_पदँ;दिवादिः}
-
-
प्रतियोगी 9
-
भजते_हैं
surrender
-
-
LGGG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 16
-
वे
they
-
-
G
एताम्
-
एता{स्त्री}{2;एक}/एतद्{स्त्री}{2;एक}/आङ्_इ1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;इण्;अदादिः}
एतद्{स्त्री}{2;एक}
-
-
विशेषणम् 15
-
इस
this
मायाम्
मायामेतां
मा{स्त्री}{7;एक}/माया{स्त्री}{2;एक}/मा1{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;मा;अदादिः}
माया{स्त्री}{2;एक}
-
-
कर्म 16
-
माया_को
illusory_energy
-
-
GGGG
तरन्ति
तरन्ति
तरत्{नपुं}{1;बहु}/तरत्{नपुं}{2;बहु}/तरत्{नपुं}{8;बहु}/तॄ1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;तॄ;भ्वादिः}/तरन्ती{स्त्री}{8;एक}
तॄ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;तॄ;भ्वादिः}
-
-
-
-
उल्लंघन_कर_जाते_हैं_अर्थात्_संसार_से_तर_जाते_हैं
overcome
-
-
LGL