7.12.Aत्रिभिः
7.12.Bत्रिभिर्गुणमयैर्भावैरेभि
7.12.Cत्रि{पुं}{3;बहु}/त्रि{पुं}{3;बहु}/त्रि{नपुं}{3;बहु}
7.12.Dत्रि{पुं}{3;बहु}
7.12.E-
7.12.F-
7.12.Gविशेषणम् 4
7.12.H-
7.12.Iतीनों_प्रकार_के
7.12.Jthree
7.12.K-
7.12.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
7.12.MLGLGLGGGGL
गुणमयैः
-
गुणमय{पुं}{3;बहु}/गुणमय{नपुं}{3;बहु}/गुणमय{पुं}{3;बहु}/गुणमय{नपुं}{3;बहु}
गुणमय{पुं}{3;बहु}
-
-
विशेषणम् 4
-
गुणों_के_कार्यरूप_सात्त्विक_राजस_और_तामस
by_the_three_gunas
भावैः
-
भाव{पुं}{3;बहु}
भाव{पुं}{3;बहु}
-
-
करणम् 9
-
भावों_से
state_of_being
एभिः
-
इदम्{पुं}{3;बहु}/इदम्{नपुं}{3;बहु}
इदम्{पुं}{3;बहु}
-
-
विशेषणम् 4
-
इन
all_these
सर्वम्
सर्वमिदं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
विशेषणम् 7
-
सारा
the_whole_world
-
-
GGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 7
-
यह
in_this_world
जगत्
जगत्
जगत्{पुं}{1;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}
जगत्{नपुं}{1;एक}
-
-
कर्ता 9
-
संसार_प्राणिसमुदाय
universe
-
-
LL
मोहितम्
मोहितं
मोहित{पुं}{2;एक}/मोहित{नपुं}{1;एक}/मोहित{नपुं}{2;एक}
मुह्{कृत्_प्रत्ययः:क्त;मुहँ;दिवादिः;नपुं}{1;एक}
-
-
कर्म 9
-
मोहित
deluded
-
-
GLG
नाभिजानाति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अभिजानाति
-
अभि_ज्ञा2{कर्तरि;लट्;प्र;एक;परस्मैपदी;ज्ञा;क्र्यादिः}
अभि_ज्ञा{कर्तरि;लट्;प्र;एक;परस्मैपदी;अभि_ज्ञा;क्र्यादिः}
-
-
-
-
जानता
know
माम्
मामेभ्यः
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 16
-
मुझको
me
-
-
GGG
एभ्यः
-
इदम्{पुं}{4;बहु}/इदम्{पुं}{5;बहु}/इदम्{नपुं}{4;बहु}/इदम्{नपुं}{5;बहु}
इदम्{नपुं}{5;बहु}
-
-
उपपदसम्बन्धः 16
-
इनसे_(तीनों_गुणों_से)
above_these
परम्
परमव्ययम्
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{पुं}{2;एक}
-
-
समुच्चितम् 12
-
परे
the_Supreme
-
-
LGGLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 12
-
अविनाशी_को
inexhaustible